SearchBrowseAboutContactDonate
Page Preview
Page 1201
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [अणुओगदारसुत्तं पण्णत्ता । तंजहा—भवधारणिज्जा य १ उत्तरवेउव्विया य २। तत्थ णं जा सा भवधारणिज्जा सा णं-जह्मणेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पंचधणुसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा-जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं । रयणप्पहाए पुढवीए णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तंजहा-भवधारणिजा य १ उत्तरवेउब्विया य २। तत्थ णं जा सा भवधारणिजा सा-जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्तधणूई तिण्णि रयणीओ छच्च अंगुलाई । तत्थ णं जा सा उत्तरवेउब्बिया सा–जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पण्णरसधणूइं दोणि रयणीओ बारस अंगुलाई । सक्करप्पहापुढवीए णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा! दुविहा पण्णत्ता । तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिजा सा-जहण्णेणं अंगुलस्स असंखेजइभागं, उकोसेणं पण्णरसधणूइं दुण्णि रयणीओ बारसअंगुलाई। तत्थ णं जा सा उत्तरवेउव्विया साजहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं एकतीसं धणूई इकरयणी य । बालुयप्पहापुढवीए णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णता ? गोयमा ! दुविहा पण्णत्ता । तंजहा–भवधारणिज्जा य १ उत्तरवेउव्विया य २। तत्थ णं जा सा भवधारणिज्जा सा-जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं एकतीसं धणूई इक्करयणी य । तत्थ णं जा सा उत्तरवेउव्विया सा-जहण्णेणं अंगुलस्स संखेजइभार्ग, उक्कोसेणं बासट्ठिधणूइं दो रयणीओ य । एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा । पंकप्पहाए पुढवीए भवधारणिजा-जहण्णेणं अंगुलस्स असंखेजइभागं, उकोसेणं बासट्ठिधणूई दो रयणीओ य । उत्तरवेउब्विया-जहणेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पणवीसं धणुसयं । धूमप्पहाए भवधारणिजा-जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं पणवीसं धणुसयं । उत्तरवेउव्विया-जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं अड्डाइजाई धणुसयाई । तमाए भवधारणिज्जा-जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं अड्डाइजाई धणुसयाई । उस्तरवेउब्बियाजहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पंचधणुसयाइं । तमतमाए पुढवीए णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता। तंजहा भवधारणिज्जा य १ उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिज्जा सा-जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं पंचधणुसयाई । तत्थ णं जा सा उत्तरवेउव्विया सा-जहण्णेणं अंगुलस्स खेजइभागं, उक्कोसेणं धणुसहस्साई। ". १ एवं सव्वाणं दुविहा भवधारणिजा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy