SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ दे०सूरियाभंतियागमणं] सुत्तागमे तए णं से सूरियाभे देवे तेसिं आभिओगियाणं देवाणं अंतिए एयमढे सोच्चा निसम्म हट्टतुट्ठ जाव हियए पायत्ताणियाहिवइं देवं सद्दावेइ सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सभाए मुहम्माए मेघोघरसियगंभीरमहरसह जोयणपरिमंडलं सुसरघंट' तिक्युत्तो उल्लालेमाणे २ महया २ सद्देणं उग्योसेमाणे २ एवं वयाहि-आणवेइ णे भो सूरिया देवे गच्छइ णं भो सूरियाभे देवे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे उजाणे समणं भगवं महावीरं अभिवंदए, तुन्भेऽवि णं भो देवाणुप्पिया! सव्विड्डीए जाव णाइयरवेणं 'णियगपरिवालसद्धिं संपरिवुडा साइं २ जाणविमाणाई दुरुढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ॥ ११ ॥ तए णं से पायत्ताणियाहिवई देवे सूरियाभेणं देवेणं एवं बुत्ते समाणे हद्वतुट्ठ जाव हियए एवं देवा! तहत्ति आणाए विणएणं वयणं पडिमुणेइ २ त्ता जेणेव सृरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसदा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छइ २ त्ता तं मेघोघरसियगंभीरमहुरसई जोयणपरिमंडलं सुसरं घंटे तिखुत्तो उल्लालेइ । तए णं तीसे मेघोघरसियगंभीरमहुरसदाए जोयणपरिमंडलाए सुसराए घंटाए तिक्युत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणणिक्खुडावडियसघंटापडियासयसहस्ससंकुले जाए यावि होत्था । तए णं तेसिं सूरियाभविमाणवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरइपसत्तनिच्चप्पमत्तविसयसुहमुच्छियाणं सुसरघंटारवविउलबोलतुरियचवलपडिबोहणे कए समाणे घोसणकोउहलदिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिबई देवे तंसि घंटारवंसि णिसंतपसंतंसि महया महया सद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वयासी-हंत सुणंतु भवंतो सृरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवेइ णं भो ! सूरियाभे देवे गच्छइ गं भो सूरियाभे देवे जंबुद्दीवं २ भारहं वासं आमलकप्पं नयरिं अंबसालवणं उज्नाणं समणं भगवं महावीरं अभिवंदए, तं तुब्भेऽवि णं देवाणुप्पिया ! सव्विड्डीए अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ॥ १२ ॥ तए णं ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एयमढें सोचा णिसम्म हट्टतुट्ठ जाव हियया अप्पेगइया वंदणवत्तियाए अप्पेगइया नमसणवत्तियाए अप्पेगइया सकारवत्तियाए एवं संमाणवत्तियाए कोउहलवत्तियाए अप्पे० असुयाइं सुणिस्सामो सुयाइं अट्ठाई हेऊइं पसिणाई कारणाइं वागरणाइं पुच्छिस्सामो, अप्पेगइया सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पेगइया
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy