SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ ११२२ सुत्तागमे [अणुभोगदारसुत्तं ईसरियनामे । से किं तं अवञ्चनामे ? अवच्चनामे-अरिहंतमाया, चकवट्टिमाया, बलदेवमाया, वासुदेवमाया, रायमाया, मुणिमाया, वायगमाया । सेत्तं अवच्चनामे । सेत्तं तद्धियए । से किं तं धाउए ? धाउए - भू सत्तायां परस्मैभाषा, एध वृद्धी, स्पैर्द्ध संघर्षे, गा) प्रतिष्ठालिप्सयोर्मन्थे च, बाधु लोडने । सेत्तं धाउए । से किं तं निरुत्तिए ? निरुत्तिए-मैह्यां शेते महिषः, भ्रमति च रौति च-भ्रमरः, मुंहुमुहुर्लसतीति-मुसलं, कैंपेरिव लम्बते त्थेति च करोति=कपित्थं, चिदिति करोति खल्लं च भवति=चिक्खलं, ऊर्ध्वकर्णः-उलूकः, मेखस्य माला-मेखला । सेत्तं निरुत्तिए । सेत्तं भावप्पमाणे । सेत्तं पमाणनामे । सेत्तं दसनामे । सेत्तं नामे ॥ १३१ ॥ नामेति पयं समत्तं ॥ से किं तं पमाणे? पमाणे चउविहे पण्णत्ते । तंजहा-दव्वाप्पमाणे १ खेत्तप्पमाणे २ कालप्पमाणे ३ भावप्पमाणे ४ ॥ १३२ ॥ से किं तं दवप्पमाणे ? दव्वप्पमाणे दुविहे पण्णत्ते । तंजहा-पएसनिप्फण्णे य १ विभागनिष्फण्णे य २ ।. से किं तं पएसनिप्फण्णे ? पएसनिप्फण्णे-परमाणुपोग्गले, दुपएसिए जाव दसपएसिए, संखिज्जपएसिए, असंखिजपएसिए, अणंतपएसिए । सेत्तं पएसनिफण्णे । से किं तं विभागनिप्फण्णे ? विभागनिष्फण्णे पंचविहे पण्णत्ते । तंजहा-माणे १ उम्माणे २ अवमाणे ३ गणिमे ४ पडिमाणे ५ । से किं तं माणे ? माणे दुविहे पण्णत्ते । तंजहा-धन्नमाणप्पमाणे य १ रसमाणप्पमाणे य २ । से किं तं धनमाणप्पमाणे ? धन्नमाणप्पमाणे-दो असईओ पसई, दो पसईओ सेइया, चत्तारि सेइयाओ=कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थया आढगं, चत्तारि आढगाइं दोणो, सहि आढयाइं जहन्नए कुंभे, असीइ आढयाई मज्झिमए कुंभे, आठयसयं-उक्कोसए कुंभे, अट्ठ य आढयसइए वाहे । एएणं धण्णमाणपमाणेणं किं पओयणं ? एएणं धण्णमाणपमाणेणं मुंत्तोलीमुखइदुरअलिंदओचारसंसियाणं धण्णाणं धण्णमाणप्पमाणनिवित्तिलक्खणं भवइ । सेत्तं धण्णमाणपमाणे । से किं तं रसमाणप्पमाणे ? रसमाणप्पमाणे-धण्णमाणप्पमाणाओ चउभागविवड्डिए अभितरसिहाजुत्ते रसमाणपमाणे विहिजइ, तंजहा-चउसट्ठिया (चउपलपमाणा ४), बत्तीसिया (अपलपमाणा ८), १ भू सत्ताए ‘परस्मै०' अद्धमागहीए नत्थि, २ एह वुड्डीए, ३ फद्ध संघरिसे, ४-५ एए 'सक्कए' अद्धमागहीए एएसिं ठाणे अण्णा पउज्जति । १ महीए सुवइ% महिसो, २ भमइ य रवइ य-भमरो, ३ मुहं मुहं लसइ ति मुसलं, ४-५ 'सकए' अद्धमागहीए जहा हेट्ठा, ६ उड्डकण्णो-उलूओ, ७ मेखस्स माला-मेखला । ८ सा कोट्ठिया जा उवरिं हेट्ठा संकिण्णा मज्झे विसाला ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy