SearchBrowseAboutContactDonate
Page Preview
Page 1176
Loading...
Download File
Download File
Page Text
________________ ति० खे० पुव्वाणुपुव्वी] सुत्तागमे समुकित्तणया-अत्थि आणुपुव्वी १ अत्थि अणाणुपुव्वी २ अत्थि अवत्तव्बए ३ अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य एवं जहा दव्वाणुपुव्वीए संगहस्स तहा भाणियव्वा जाव सेत्तं संगहस्स भंगसमुक्त्तिणया । एयाए णं संगहस्स भंगसमुकित्तणयाए किं पओयणं ? एयाए णं संगहस्स भंगसमुक्त्तिणयाए भंगोवदंसणया कजइ । से किं तं संगहस्स भंगोवदंसणया ? संगहस्स भंगोवदंसणया-तिपएसोगाढे आणुपुव्वी १ एगपएसोगाढे अणाणुपुवी २ दुपएसोगाढे अवत्तव्वए ३ अहवा तिपएसोगाढे य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य एवं जहा दव्वाणुपुवीए संगहस्स तहा खेत्ताणुपुवीए वि भाणियव्वं जाव सेत्तं संगहस्स भंगोवदंसणया । से किं तं समोयारे ? समोयारे-संगहस्स आणुपुत्वीदव्वाइं कहिं समोयरंति ? किं आणपुव्वीदव्वेहि समोयरंति ? अणाणुपुब्धीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? तिण्णि वि सट्ठाणे समोयरंति । सेत्तं समोयारे । से किं तं अणुगमे ? अणुगमे अढविहे पण्णत्ते। तंजहा-गाहा-संतपयपरूवणया, दैव्वपमाणं च खित्तै फुसणा य । कालो य अंतरं भाग़, भावे अप्पावहुं णत्थि ॥ १ ॥ संगहस्स आणुपुव्वीदव्याई कि अस्थि णत्थि? णियमा अस्थि । एवं दुण्णि वि । सेसगदाराइं जहा दवाणुपुवीए संगहस्स तहा खेत्ताणुपुवीए वि भाणियव्वाई जाव सेत्तं अणुगमे । सेत्तं संगहस्स अणोवणिहिया खेत्ताणुपुवी । सेत्तं अणोवणिहिया खेत्ताणुपुब्बी ॥ १०३ ॥ से किं तं उवणिहिया खेत्ताणुपुब्बी ? उवणिहिया खेत्ताणुपुब्बी तिविहा पण्णत्ता । तंजहा-पुव्वाणुपुव्वी १ पच्छाणुपुब्बी २ अणाणुपुब्बी य ३ । से किं तं पुवाणुपुब्बी ? पुव्वाणुपुब्बी-अहोलोए १ तिरियलोए २ उहलोए ३ । सेत्तं पुयाणपुची । से किं तं पच्छाणुपुब्बी ? पच्छाणुपुवी-उडलोए ३ तिरियलोए २ अहोलोए १ । सेत्तं पन्छाणपुवी । से किं तं अणाणुपुब्बी ? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए तिगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवृणो । सेत्तं अणाणुपुची । अहोलोयखेत्तागुपुब्बी तिविहा पण्णत्ता । तंजहा-पुव्वाणपुवी १ पच्छाणपुयी २ अणाणपुब्धी ३ । से किं ते पुव्वाणपुब्बी ? पुव्वाणुपुब्बी-रयणप्पभा १ सघारप्पभा २ वालयप्पभा ३ पंकप्पभा ४ धूमप्पभा ५ तमप्पभा ६ तमतमप्पभा ७ । सेत्तं पुयाणपुब्बी । से कि तं पच्छाशुपुब्बी ? पच्छाणुपुबी-तमतमध्यभा ७ जाव रयणप्पमा १ । सेत्तं पच्छाणुपुत्री । से किं तं अणाणुपुब्बी ? अणाणुपुवी-गयाए चेव एगाइयाए एगुत्तरियाए सत्तगच्छगयाए सेढीए अण्णमण्णब्भासो दुम्वृगो । सेतं अणाणपुब्धी । तिरियलोयसेत्ताणुपुवी तिविहा पण्णत्ता । जहा-पुयाणपुब्बी १ पन्छागुपुब्बी २ अणाणुपुब्बी ३ । से किं पुव्वाणुपुब्बी ? पुव्वाणुपुब्बी
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy