SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ सुयनामधेजा ] सुत्तागमे घयकुंभे आसी । सेत्तं जाणयसरीरदव्वसुयं ॥ ३६ ॥ से किं तं भवियसरीरदव्यमुयं ! भवियसरीरदव्वसुयं - जे जीवे जोणिजम्मण निक्खंते जाव जिणोवदिद्वेणं भावेणं 'सुय'त्ति पयं से काले सिक्खिस्सइ जाव अयं घयकुंभे भविस्सइ । सेत्तं भवियसरीरदव्वसुयं ॥ ३७ ॥ से किं तं जाणयसरीरभवियसरीरखइरित्तं दव्वसुयं ? जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं पत्तयपोत्थयलिहियं । अहवा जाणयसरीरभवियस रीरवइरित्तं दव्यं पंचविहं पण्णत्तं । तंजहा- अंडयं १ वोडयं २ कीडयं ३ वालयं ४ वागयं ५ । से किं तं अंडयं ? अंडयं हंसगब्भाइ । से किं तं बोंडयं ? बोंडयं कप्पासमाइ । से किं तं कीडयं ? कीडयं पंचविहं पण्णत्तं । तंजहा पट्टे १ मलए २ अंसुए ३ चीणंसुए ४ किमि - रागे ५ । से किं तं वालयं ? वालयं पंचविहं पण्णत्तं । तंजहा - उणिए १ उट्टिए २ मियलोमिए ३ कोतवे ४ किट्टिसे ५ । से किं तं वागयं ? वागयं सैणमाइ । सेत्तं जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं । सेत्तं नोआगमओ दव्वसुयं । सेत्तं दव्वसुयं ॥ ३८ ॥ से किं तं भावसुयं ? भावसुयं दुविहं पण्णत्तं । तंजहा - आगमओ य १ नोआगमओ य २ ॥ ३९ ॥ से किं तं आगमओ भावसुयं ? आगमओ भावसुयं जाणए उवउत्ते । सेतं आगमओ भावसुयं ॥ ४० ॥ से किं तं नोआगमओ भावसुयं ? नोआगमओ भावसुयं दुविहं पण्णत्तं । तंजहा - लोइयं १ लोगुत्तरियं च २ ॥ ४१ ॥ से किं तं लोइयं नोआगमओ भावसुयं ? लोइयं नोआगमओ भावसुयं-जं इमं अण्णाणिएहिं मिच्छदिहिं सच्छंदबुद्धिमविगप्पियं तंजहा- भारहं, रामायणं, भीमासुरुकं, कोडिलयं, घोडमुहं सगडभद्दियाउ, कप्पासियं, णागमुहुमं, कणगरात्तरी, वेसियं, वइसेसियं, बुद्धसासणं, काविलं, लोगायतं, सहियंतं, माढरपुराणवागरणनाडगाई, अहवा बावत्तरिकलाओ, चत्तरि वेया संगोवंगा । सेत्तं लोइयं नोआगमओ भावसुयं ॥ ४२ ॥ से किं तं लोउत्तरियं नोआगमओ भावसुयं ? लोउत्तरियं नोआगमओ भावसुयं-जं इमं अरिहंतेहिं भगवंतेर्हि, उप्पण्णणाणदंसणधरेहिं, तीयपचुप्पण्णमणागयजाणएहिं, सव्वहिं सव्वद रिसीहिं, तिलुक्कवहियैमहियपइएहिं, अप्पडियवरनाणदंसणधरेहिं, पणीयं दुवासंगं गणिपिङगं । तंजहा - आयारो १ सयगड २ ठाणं ३ सगवाओ ४ विवाहपण्णत्ती ५ णायाथम्मकछाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत वाइयदसाओ ९ पहावागरणाई १० विवागसूर्य ११ दिद्विवाओ य १२ । सेत्तं लोउत्तरियं नोआगमओ भावसुयं । सेतं नोआगमओ भावसुयं । सेतं भावसुयं ॥ ४३ ॥ तस्म णं इसे एगडिया णाणाघोसा णाणावंजणा नामभेजा भवति, तंजहागाहा-यमुत्तसिद्धंनसागणे, आणवयण उवएसे । पन्नवण आगमे वि य, एगडा १ अलसिमाइ । २ 'निरिक्खिय' । ६९ सुत्ता० १०८९
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy