SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स सुत्तागर्म तत्थ णं रायपसेणइयं तेणं कालेणं तेणं समएणं आमलकप्पा नाम नयरी होत्था, रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ॥ १ ॥ तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरथिमे दिसीभाए अंबसालवणे नामं उजाणे होत्था, रम्मे जाव पडिरूवे ॥ २ ॥ असोयवरपायवपुढविसिलावयवत्तव्वया उववाइयगमेणं नेया ॥ ३ ॥ सेओ राया धारिणी देवी, सामी समोसढे, परिसा निग्गया जाव राया पज्जुवासइ ॥ ४ ॥ तेणं कालेणं तेणं समएणं सृरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए मुहम्माए सूरियाभंसि सिंहासणंसि चउहिं सामाणियसाहस्सीहिं चरहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिबुडे महयाऽऽहयनगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासइ । तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे उजाणे अहापडिस्वं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासइ पासित्ता हतुडचित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए वियसियवरकमलणयणे पयलियवरकडगतुडियकेउरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंवमाणघोलंतभूसणधरे ससंभमं तुरियचवलं सुरवरे सीहासणाओ अब्भुटेइ २ त्ता पायपीढाओ पच्चोरुहइ २ त्ता पाउयाओ ओमुयइ २ त्ता एगसाडियं उत्तरासंगं करेइ २ ता तित्थयराभिमुहे सत्तट्ठपयाई अणुगच्छइ २ ता वामं जाणुं अंचेइ २ ता दाहिणं जाणुं धरणितलंसि णिहहु तिक्वुत्तो मुद्धाणं धरणितलंसि णिवेसेइ णिवेसित्ता ईसिं पञ्चुन्नमइ २ त्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं का एवं वयासी-णमोऽत्यु णं अरिहंताणं भगवंताणं आइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy