SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ गंडियाणुओगवत्तव्वया] सुत्तागमे १०८१ तेरासियसुत्तपरिवाडीए, इच्चेइयाइं बावीसं सुत्ताई चउक्कनइयाणि ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीई सुत्ताई भवंतित्ति मक्खायं, सेत्तं सुत्ताई २ । से किं तं पुव्वगए ? पुव्वगए चउद्दसविहे पण्णत्ते, तंजहा-उप्पायपुव्वं १, अग्गाणीयं २, वीरियं ३, अत्थिनत्थिप्पवायं ४, नाणप्पवायं ५, सञ्चप्पवायं ६, आयप्पवायं ७, कम्मप्पवायं ८, पच्चक्खाणप्पवायं (पञ्चक्खाणं) ९, विजाणुप्पवायं १०, अवंझं ११, पाणाऊ १२, किरियाविसालं १३, लोकबिंदुसारं १४ । उप्पायपुवस्स णं दस वत्थू, चत्तारि चूलियावत्थू पण्णत्ता । अग्गाणीयपुव्वस्स णं चोइस वत्थू, दुवालस चूलियावत्थू पण्णत्ता । वीरियपुव्वस्स णं अट्ठ वत्थू , अट्ठ चूलियावत्थू पण्णत्ता । अत्थिनत्थिप्पवायपुव्वस्स णं अट्ठारस वत्थू, दस चूलियावत्थू पण्णत्ता । नाणप्पवायपुव्वस्स णं वारस वत्थू पण्णत्ता । सच्चप्पवायपुव्वस्स णं दोण्णि वत्थू पण्णत्ता। आयप्पवायपुव्वस्स णं सोलस वत्थू पण्णत्ता । कम्मप्पवायपुव्वस्स णं तीसं वत्थू पण्णत्ता । पच्चक्खाणपुव्वस्स णं वीसं वत्थू पण्णत्ता । विजाणुप्पवायपुव्वस्स णं पन्नरस वत्थू पण्णत्ता । अवंझपुव्वस्स णं वारस वत्थू पण्णत्ता । पाणाउपुव्वस्स णं तेरस वत्थू पण्णत्ता । किरियाविसालपुवस्स णं तीसं वत्थू पण्णत्ता । लोकविंदुसारपुव्वस्त णं पणुवीसं वत्थू पण्णत्ता, गाहा-दस १ चोद्दस २ अट्ठ ३ ऽहा-,रसेव ४ बारस ५ दुवे ६ य वत्थूणि । सोलस ७ तीसा ८ वीसा ९, पन्नरस १० अणुप्पवायम्मि ॥ ८९ ॥ बारस इकारसमे, बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोद्दसमे पण्णवीसाओ ॥९० ॥ चत्तारि १ दुवालस २ अट्ठ ३ चेव, दस ४ चेव चुलवत्णि । आइल्लाण चउण्हं, सेसाणं चूलिया नस्थि ॥ ९१ ॥ सेत्तं पुव्वगए ३ ॥ से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तंजहा-मूलपढमाणुओगे, गंडियाणुओगे य । से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुन्वभवा, देवगमणाई, आउं, चवणाई, जम्मणाणि, अभिसेया, रायवरसिरीओ, पव्वजाओ, तवा य उग्गा, केवलनाणुप्पयाओ, तित्थपवत्तणाणि य, सीसा, गणा, गणहरा, अजपवत्तिणीओ, संघस्स चउन्विहस्स जं च परिमाणं, जिणमणपज्जवओहिनाणी, सम्मत्तमुयनाणिणो य, वाई, अणुत्तरगई य, उत्तर वेउविणो य मुणिणो, जत्तिया सिद्धा, सिद्धिपहो जह देसिओ, जचिरं च कालं, पाओवगया जे जहिं जत्तियाई भत्ताई अणसणाए छेइत्ता अंतगडे, मुणिवरुत्तमे, तिमिरओघविप्पमुक्के, मुक्खमुहमणुत्तरं च पत्ते, एवमन्ने य एवमाइभावा मृलपटमाणुओगे कहिया, सेक्तं मूलपढमाणुओगे । से किं तं गंडियाणुओगे ? गंडियाणुओगे कुलगरगंडियाओ, तित्थयरगंडियाओ, चकवट्टिगंडियाओ, दसारगंडियाओ, बल
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy