SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ १०६७ सजोगिभवत्थ केवलनाणभेया ] सुता कम्मभूमियगब्भवकंतियमणुस्साणं, किं पमत्तसंजयसम्मद्दिद्विपज्जत्त गसंखेजवा साउथकम्मभूमियगब्भवकंतियमणुस्साणं, अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखेज्जवासाउयकम्मभूमियगव्भवकंतियमणुस्साणं ? गोयमा ! अपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखेज्जवासाउयकम्मभूमियगब्भवतिय मणुस्साणं, नो पमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखेज्जवासाउयकम्मभूमियगब्भवतियमणुस्साणं । जइ अपमत्तसंजयसम्मद्दिद्विपजत्तगसंखेज्जवासा उय कम्मभूमियगच्भवकंतियमणुस्साणं, किं इड्डीपत्तअपमत्तसंजयसम्मद्दिट्टि - पज्जत्तगसंखेज्जवासाउयकम्मभूमियगब्भवकं तिश्रमणुस्साणं, अणिढीपत्तअपमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखेज्जवासाउय कम्मभूमियगब्भवतियमणुस्साणं ? गोयमा ! इड्डीपत्तअप्रमत्तसंजय सम्मद्दिद्विपज्जत्तगसंखेज्जवासाउयकम्मभूमियगब्भवकंतिय मणुस्साणं, नो अणिढीपत्तअप्रमत्तसंजयसम्मद्दिद्विपज्जत्तगसंखे जवासाउयकम्मभूमियगव्भवकंतियमस्साणं मणपज्जवनाणं समुप्पज्जइ ॥ १७ ॥ तं च दुविहं उप्पज्जइ, तं जहा - उजुमई यविलमई य, तं समासओ चउन्विहं पन्नत्तं, तंजहा- दव्वओ, खित्तओ, कालओ, भावओ । तत्थ दव्वओ णं उज्जुमई अणंते अनंत एसिए खंधे जाणइ पासइ, ते चेव बिउलाई अब्भहियतराए विउलतराए विमुद्धतराए वितिमिरतराए जाणइ पासइ । खित्तओ णं उज्जुमई य जहन्त्रेणं अंगुलस्स असंखेज्जयभागं, उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेडिले खडगपयरे, उद्धुं जाव जोइसस्स उवरिमतले, तिरियं जाव अंतोमणुस्सखित्ते अढाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमिस तीसाए अकम्मभूमिसु छप्पन्नाए अंतरदीवगेसु सन्निपचंदियाणं पजत्तयाणं मणोगए भावे जाणइ पासइ, तं चेत्र बिउलमई अड्डाइजेहिमंगुलेहिं अब्भहियतरं विउलतरं विमुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ । कालओ णं उजुमई जहन्नेणं पलिओ मस्स असंखिजयभागं उक्कोसेणवि पलिओवमस्स असंखिजयभागं अयमणायं वा कालं जाणइ पास, तं चैव विलमई अमहियतरागं बिउलतरागं विमुद्धरागं वितिमिरतरागं जाणइ पास | भावओ णं उज्जुमई अनंत भाव जाणइ पासइ, सव्वभावाणं अनंतभागं जाणइ पासइ, तं चेत्र बिउलाई अमहियतरागं विउलतरागं विमुद्धतरागं वितिमिरतरागं जाणइ पासइ । मणपजवनाणं पुण, जणमणपरिचितियत्थपागडणं । माणुस खित्तनिबद्धं, गुणपचइयं चरितवओ ॥ ६५ ॥ सेतं मणपज्जवनाणं ॥ १८ ॥ से किं तं केवलनाणं ? केवलनाणं दुविहं पन्ननं, तंजा—भवत्थकेवलनाणं च सिद्ध केवलनाणं च । से किं तं भवत्थकेवलनाणं ? भवत्थ केवनाणं दुविहं पण्णत्तं, तंजहाराजोगि भवत्थ केवलनाणं च अजोगिभवत्थकेवलनाणं न्च । से किं तं सजोगिभवत्थकेवलनाणं ? सजोगिमवत्थकेवलनाणं दुविहं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy