________________
तीसइमज्झयणसमत्ती]
सुत्तागमे जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहन्नेणेगसित्थाई, एवं दव्वेण ऊ भवे ॥ १५ ॥ गामे नगरे तह रायहाणि, निगमे य आगरे पल्ली । खेडे कब्बडदोणमुह-, पट्टणमडंबसंवाहे ॥ १६ ॥ आसमपए विहारे, सन्निवेसे समायघोसे य। थलिसेणाखंधारे, सत्थे संवट्टकोट्टे य ॥ १७ ॥ वाडेसु व रत्थासु व, घरेलु वा एवमित्तियं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ॥ १८॥ पेडी य अद्धपेडो, गोमैंत्तिपयंगवीहियों चेव । संयुकावटोयय-, गंतुं पञ्चागर्यां छट्ठा ॥ १९ ॥ दिवसस्स पोरुसीणं, चउण्हं पि उ जत्तिओ भवे कालो । एवं चरमाणो खलु, कालोमाणं मुणेयव्वं ॥ २० ॥ अहवा तइयाए पोरिसीए, ऊणाइ घासमेसंतो । चउभागूणाए वा, एवं कालेण ऊ भवे ॥ २१ ॥ इत्थी वा पुरिसो वा, अलंकिओ वा नलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं व वत्थेणं ॥ २२ ॥ अनेण विसेसेणं, वण्णेणं भावमणुमुयंते उ। एवं चरमाणो खलु, भावोमाणं मुणेयव्वं ॥ २३ ॥ दव्वे खेत्ते काले, भावंमि य आहिया उ जे भावा। एएहि ओमचरओ, पज्जवचरओ भवे भिक्खू ॥ २४ ॥ (३) अट्ठविहगोयरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरियमाहिया ॥ २५ ॥ (४) खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविवज्जणं ॥ २६ ॥ (५) ठाणा वीरासणाईया, जीवस्स उ मुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥ २७ ॥ (६) एगंतमणावाए, इत्थीपसुविवज्जिए । सयणासणसेवणया, विवित्तसयणासणं ॥ २८ ॥ एसो बाहिरगं तवो, समासेण वियाहिओ । अभितरं तवं एत्तो, बुच्छामि अणुपुव्वसो ॥ २९ ॥ पायच्छित्तं विणओ, वेयावैच्चं तहेव सज्झाओ । झाणं च विउस्स गो, एसो अभितरो तवो ॥ ३० ॥ (१) आलोयणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायच्छित्तं तमाहियं ॥ ३१ ॥ (२) अब्भुटाणं अंजलिकरणं, तहेवासणदायणं । गुरुभत्तिभावमुस्सूसा, विणओ एस वियाहिओ ॥ ३२ ॥ (३) आयरियमाईए, वेयावयमि दसविहे । आसेवणं जहाथामं, वेयावचं तमाहियं ॥ ३३ ॥ ( ४ ) वायणी पुन्छणी चेव, तहेव परियणा । अणुप्पेही धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४ ॥ (५) अदृरुद्दौणि वज्जित्ता, झाएजा सुसमाहिए । धम्मैमुकाइं साणाई, साणं तं तु बुद्दा वए ॥ ३५ ॥ (६) सयणासणठाणे वा, जे उ भिक्खू न वावरे । कायस्म विउस्सग्गो, छटो सो परिकित्तिओ ॥ ३६ ॥ एवं तवं तु दुविहं, जे मम्मं आयरे मुणी । सो खिप्पं सव्वसंसारा, विप्पमुञ्चद. पंडिओ ॥ ३७ ॥ सि-बेमि ॥ इति तवमग्गणामं तीसइमं अज्झयर्ण समत्तं ॥ ३०॥
H