SearchBrowseAboutContactDonate
Page Preview
Page 1104
Loading...
Download File
Download File
Page Text
________________ अ० २९ तिहत्तरिपण्हणामणिद्देसो ] सुत्तागमे जस्स उवलद्धा । सव्वाहिं नयविहीहिं, वित्थाररुइत्ति नायव्व ॥ २४ ॥ दंसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरुई, सो खलु किरिया रुई नाम ॥ २५ ॥ अणभिग्गहियकुदिट्ठी, संखेवरइत्ति होइ नायव्वो । अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥ २६ ॥ जो अस्थिकायधम्मं, सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं, सो धम्मरुइत्ति नायव्व ॥ २७ ॥ परमत्थसंथवो वा, सुपरमत्थसेवणं वावि । वावन्नकुदंसणवज्जणा, य सम्मत्तसद्दणा ॥ २८ ॥ नत्थि चरित्तं सम्मत्तविहूणं, दंसणे उ भइयव्वं । सम्मत्तचरित्ताई, जुगवं पुव्वं व सम्मत्तं ॥ २९ ॥ नादंसणिस्स नाणं, नाणेण विणा न हुंति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निव्वाणं ॥ ३० ॥ निस्संकिय निक्कंखिय, निव्विति - गिच्छा अमूढदिट्ठी य । उवबूह थिरीकरणे, वच्छल पभावणे अट्ठ ॥ ३१ ॥ सामाइयत्थ पढमं, छेओवट्टावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ ३२ ॥ अकसायमहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारितं होइ आहियं ॥ ३३ ॥ तवो य दुविहो वृत्तो, बाहिरब्भंतरो तहा । बाहिरो छव्विहो वृत्तो, एवमभंत तवो ॥ ३४ ॥ नाणेण जाणई भावे, दंसणेण य सहे । चरितेण निगिण्हाइ, तवेण परिमुज्झाई ॥ ३५ ॥ खवेत्ता पुव्वकम्माई, संजमेण तवेण य । सव्वदुक्खपहीणट्ठा, पक्कमंति महेसिणो ॥ ३६ ॥ त्ति - बेमि ॥ इति मोक्खमग्गगई णामं अट्ठावीसइमं अज्झयणं समत्तं ॥ २८ ॥ अह सम्मत्तपरक्कमणामं एगूणतीसइमं अज्झयणं १०२९ सुयं मे आउ ! ते भगवया एवमक्खायं । इह खलु सम्मत्तपरकमे नाम अज्झयणे समणं भगवया महावीरेण कासवेणं पवेइए जं सम्मं सद्दहित्ता पत्तिइत्ता रोयता फासिता पालइत्ता तीरित्ता कित्तइत्ता सोहइत्ता आराहित्ता आणाए अणुपालड़ता बहवे जीवा सिज्यंति बुज्नंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंत करेंति । तस्य णं अयम एवमाहिजइ । तंजहा संवेगे १ निव्वेए २ धम्मसद्धा ३ गुरुसाहम्मियस्सणया ४ आलोयणया ५ निंदणया ६ गरिहणया ७ सामाइए ८ satara ९ वंदणे १० पडिकमणे ११ काउसो १२ पञ्चक्खाणे १३ rayaमंगले १४ कालपडिलेहणया १५ पायच्छितकरणे १६ खमावणया १७ सज्झाए १८ वायणया १९ पुच्चणया २० परियहणया २१ अणुप्पेहा २२ धम्मका २३ सुस्त आराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy