SearchBrowseAboutContactDonate
Page Preview
Page 1097
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ उत्तरज्झयणसुतं य अट्टमा ॥ २ ॥ एयाओ अट्ठ समिईओ, समासेण वियाहिया । दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥ ३ ॥ (१) आलंबणेणे काले, मग्गेण जयणाई य । चउकारणपरिसुद्धं, संजए इरियं रिए ॥ ४ ॥ तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए ॥ ५ ॥ दव्वओ खेत्तओ चेव, कालओ भावओ तहा। जया चव्हावुत्ता, तं मे कित्तयओ सुण ॥ ६ ॥ दव्वओ चक्खुसा पेहे, जुगमित्तं चखेत्तओ । कालओ जाव रीइज्जा, उवउत्ते य भावओ ॥ ७ ॥ इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, उवउत्ते रियं रिए ॥ ८ ॥ (२) कोहे माणे य मायाएँ, लोर्भे य उवउत्तया । हौसे भएँ मोहरिएँ, विकहासुं तहेव य ॥ ९ ॥ एयाई अठाणाई, परिवज्जितु संजए । असावज्जं मियं काले, भासं भासिज्ज पन्नवं ॥ १० ॥ (३) गवेसणाएं गर्हणे य, परिभोगेसणा य जा । आहारोवेहिसेज्जाएँ, एए तिन्नि विसोहए ॥ ११ ॥ उग्गमुप्पायणं पढमे, बीए सोहेज एसणं । परिभोयम्मि चउक्कं, विसोहेज जयं जई ॥ १२ ॥ (४) ओहोवैहोवग्गैहियं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतोय, परंजेज्ज इमं विहिं ॥ १३ ॥ चक्खुसा पडिलेहित्ता, पमज्जेज जयं जई । आइए निक्खिवेज्जा वा, दुहओऽवि समिए सया ॥ १४ ॥ (५) उच्चारं पासवणं, खेलं सिंघाणजल्लियं । आहारं उबहिं देहं, अन्नं वावि तहाविहं ॥ १५ ॥ अणावायमसंलोएं, अणावाए चेव होइ संलोएँ। आवायमसंलोएँ, आवाए चैव संलोएँ ॥ १६ ॥ अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झसिरे वावि, अचिरकालकयम्मि य ॥ १७॥ वित्थिण्णे दूरमोगाढे, नासन्ने बिलवज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥ १८ ॥ एयाओ पंच समिईओ, समासेण वियाहिया । एत्तो य तओ गुत्तीओ, वोच्छामि अणुपुव्वसो ॥ १९ ॥ (६) सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असचमोस य, मणगुत्ती चउव्विहा ॥ २० ॥ संरंभसमारंभे, आरंभम्मि तहेव य । मणं पवत्तमाणं तु, नियत्तेज्ज जयं जई ॥ २१ ॥ ( ७ ) सच्चा तहेव मोसा य, सच्चामोसा तहेव य। चउत्थी असच्चमोसा य, वइगुत्ती चउव्विहा ॥ २२ ॥ संरंभसमारंभे, आरंभम्म तव य । वयं पवत्तमाणं तु, नियत्तेज जयं जई ॥ २३ ॥ ( ८ ) ठाणे निसीयणे चेव, तहेव य तु । उल्लंघणपल्लंघणे, इंदियाण य जुंजणे ॥ २४ ॥ संरंभसमारंभे, आरंभम्मि तव य । कायं पवत्तमाणं तु, नियत्तेज्ज जयं जई ॥ २५ ॥ एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता, असुभत्थेसु सव्वसो ॥ २६ ॥ एया पवयणमाया, जे सम्मं आयरे मुणी । सो खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ २७॥ त्ति-बेमि ॥ इति समिईओ णामं चउवीसइमं अज्झयणं समत्तं ॥ २४ ॥ १०२२
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy