SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [उत्तरज्झयणसुत्तं कायगुत्तो जिइंदिओ। सामण्णं निच्चलं फासे, जावज्जीवं दढव्वओ ॥ ४९ ॥ उग्गं तवं चरित्ताणं, जाया दोण्णि वि केवली । सव्वं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ॥ ५० ॥ एवं करेंति संबुद्धा, पंडिया पवियक्खणा । विणियदृति भोगेसु, जहा सो पुरिसोत्तमो ॥ ५१ ॥ त्ति-बेमि ॥ इति रहनेमिजनामं बावीसइमं अज्झयणं समत्तं ॥ २२॥ अह केसिगोयमिजणामं तेवीसइमं अज्झयणं जिणे पासित्ति नामेणं, अरहा लोगपूइओ। संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ॥ १॥ तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे ॥ २॥ ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं पुरमागए ॥ ३ ॥ तिंदुयं नाम उजाणं, तम्मी नगरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ४ ॥ अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भगवं वद्धमाणित्ति, सव्वलोगमि विस्सुए ॥ ५॥ तस्स लोगपईवस्स, आसि सीसे महायसे । भगवं गोयमे नाम. विज्जाचरणपारए ॥ ६ ॥ बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सो वि सावत्थिमागए ॥ ७ ॥ कोट्ठगं नाम उजाणं, तम्मी नगरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ८ ॥ केसी कुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥ ९ ॥ उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ १०॥ केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो । आयारधम्मपणिही, इमा वा सा व केरिसी? ॥ ११ ॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेण, पासेण य महामुणी ॥ १२ ॥ अचेलओ य जो धम्मो, जो इमो संतरुत्तरो। एग कजपवन्नाणं, विसेसे किं नु कारणं? ॥ १३ ॥ अह ते तत्थ सीसाणं, विन्नाय पवितक्कियं । समागमे कयमई, उभओ केसिगोयमा ॥१४॥ गोयमे पडिरूवन्नू , सीससंघसमाउले। जेठं कुलमवेक्खंतो, तिंदुयं वणमागओ ॥१५॥ केसी कुमारसमणे, गोयमं दिस्समागयं । पडिरूवं पडिवत्तिं, सम्मं संपडिवज्जई ॥ १६ ॥ पलालं फासुयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स निसेज्जाए, खिप्पं संपणामए ॥ १७ ॥ केसी कुमारसमणे, गोयमे य महायसे । उभओ निसण्णा सोहंति, चंदसूरसमप्पभा ॥ १८ ॥ समागया बहू तत्थ, पासंडा कोउगा मिया । १ संताणीयसिस्से त्ति अट्ठो। २ अण्णाणिणो।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy