SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ १००८ सुत्तागमे [उत्तरज्झयणसुत्तं अह मियापुत्तीयं णामं एगूणवीसइमं अज्झयणं सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभहित्ति, मिया तस्सग्गमाहिसी ॥ १॥ तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए । अम्मापिऊण दइए, जुवराया दमीसरे ॥ २॥ नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवे दोगुंदगे चेव, निच्चं मुइयमाणसो ॥ ३ ॥ मणिरयणकोट्टिमतले, पासायालोयण ढिओ । आलोएइ नगरस्स, चउक्कत्तियचच्चरे ॥ ४ ॥ अह तत्थ अइच्छंतं, पासई समणसंजयं। तवनियमसंजमधरं, सीलड़े गुणआगरं ॥ ५॥ तं देहई मियापुत्ते, 'दिट्ठीए आणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं नए पुरा ॥ ६ ॥ साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥ ७ ॥ [ देवलोगचुओ संतो, माणुसं भवमागओ। सन्निनाणे समुप्पन्ने, जाइं सरइ पुराणियं ॥] जाईसरणे समुप्पन्ने, मियापुत्ते महिड्डिए । सरई पोराणियं जाई, सामण्णं च पुरा कयं ॥ ८ ॥ विसएहि अरजंतो, रजंतो संजमंमि य । अम्मापियरमुवागम्म, इस वयणमब्बवी ॥ ९॥ सुयाणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु । निविण्णकामोमि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो! ॥१०॥ अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा, अणुवंधदुहावहा ॥ ११ ॥ इमं सरीरं अणिचं, असुइं असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥ १२ ॥ असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा व चइयव्वे, फेणबुब्बुयसन्निभे ॥ १३ ॥ माणुसत्ते असारंमि, वाहीरोगाण आलए । जरामरणघत्थंमि, खणं पि न रमामहं ॥ १४ ॥ जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ १५॥ खेत्तं वत्) हिरण्णं च, पुत्तदारं च बंधवा । चइत्ताणं इमं देहं, गंतव्वमवसस्स मे ॥ १६ ॥ जहा किंपागफलाणं, परिणामो न सुंदरो। एवं भुत्ताण भोगाणं, परिणामो न सुंदरो ॥ १७ ॥ अद्धाणं जो महंतं तु, अप्पाहेओ पवज्जई। गच्छंतो सो दुही होइ, छुहातण्हाए पीडिओ ॥ १८॥ एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहीरोगेहिं पीडिओ ॥ १९ ॥ अद्धाणं जो महंतं तु, सपाहेओ पवजई । गच्छंतो सो सुही होइ, छुहातण्हाविवजिओ ॥ २० ॥ एवं धम्म पि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ॥ २१ ॥ जहा गेहे पलित्तम्मि, तस्स गेहस्स जो पहू । सारभंडाणि नीणेइ, असारं अवउज्झइ ॥ २२ ॥ एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुन्भेहिं अणुमन्निओ
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy