________________
सुत्तागमे
[उत्तरज्झयणसुत्तं हवंति इत्थ सिलोगा। तंजहा-जं विवित्तमणाइण्णं, रहियं इत्थिजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए ॥ १॥ मणपल्हायजणणी, कामरागविवड्डणी । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥ २॥ समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू , निच्चसो परिवजए ॥ ३ ॥ अंगपञ्चंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, चक्खुगिज्झं विवज्जए ॥ ४ ॥ कूइयं रुइयं गीयं, हसियं थणियकंदियं । बंभचेररओ थीणं, सोयगिज्झं विवज्जए ॥ ५॥ हासं किडं रइं दप्पं, सहसावित्तासियाणि य । बंभचेररओ थीणं, नाणुचिंते कयाइ वि ॥ ६ ॥ पणीयं भत्तपाणं तु, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू , निच्चसो परिवजए ॥ ७ ॥ धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ॥ ८॥ विभूसं परिवजेजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू , सिंगारत्थं न धारए ॥ ९॥ सद्दे स्वे य गंधे य, रसे फासे तहेव य। पंचविहे कामगुणे, निच्चसो परिवजए ॥ १० ॥ आलओ थीजणाइण्णो, थीकहा य मणोरमा। संथवो चेव नारीणं, तासिं इंदियदरिसणं ॥ ११ ॥ कूइयं रुइयं गीय, हासभुत्ताऽs. सियाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोर्यणं ॥ १२ ॥ गत्तभूसणेमिटुं च, कामभोगा य दुजयाँ । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥ १३ ॥ दुज्जए कामभोगे य, निच्चसो परिवज्जए। संकट्ठाणाणि सव्वाणि, वजेज्जा पणिहाणवं ॥१४॥ धम्माराम चरे भिक्खू, धिइमं धम्मसारही । धम्मारामे रए दंते, बंभचेरसमाहिए ॥ १५॥ देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुकरं जे करंति तं ॥ १६॥ एस धम्मे धुवे निच्चे, सासए जिणदेसिए । सिद्धा सिझंति चाणेण, सिज्झिस्संति तहावरे॥१७॥ त्ति-बेमि ॥ इति बंभचेरसमाहिठाणा णाम सोलसममज्झयणं समत्तं ॥१६॥
अह पावसमणिजं णाम सत्तरसममज्झयणं
जे केइ उ पव्वइए नियंठे, धम्म सुणित्ता विणओववन्ने । सुदुल्लहं लहिउं बोहिलाभ, विहरेज पच्छा य जहासुहं तु ॥ १॥ सेज्जा दढा पाउरणमि अत्थि, उप्पजई भोत्तु तहेव पाउं । जाणामि जं वइ आउसुत्ति, किं नाम काहामि सुएण भंते ! ॥२॥ जे केई उ पव्वइए, निद्दासीले पगामसो । भुच्चा पिच्चा सुहं सुवई, पावसमणे त्ति वुच्चई ॥ ३ ॥ आयरियउवज्झाएहिं, सुयं विणयं च गाहिए। ते चैव खिंसई बाले, पावसमणे त्ति बुच्चई ॥ ४ ॥ आयरियउवज्झायाणं, सम्मं न पडितप्पई ।