SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ ९८८ सुत्तागमे [उत्तरज्झयणसुत्तं अह समेपब्वज नामं नवममज्झयणं चइऊण देवलोगाओ, उववन्नो माणुसंमि लोगंमि । उवसंतमोहणिज्जो, सरई पोराणियं जाइं ॥१॥ जाई सरित्तु भयवं, सयंसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवेत्तु रज्जे, अभिणिक्खमई नमी राया ॥ २॥ सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया, बुद्धो भोगे परिचयई ॥ ३ ॥ मिहिलं सपुरजणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥ ४ ॥ कोलाहलगभूयं, आसी मिहिलाए पव्वयंतमि । तइया रायरिसिमि, नमिमि अभिणिक्खमंतंमि ॥ ५॥ अब्भुट्ठियं रायरिसिं, पवन्नाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥ ६ ॥ किं नु भो! अज मिहिलाए, कोलाहलगसंकुला। सुव्वंति दारुणा सद्दा, पासाएसु गिहेसु य ॥ ७ ॥ एयमझु निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ८ ॥ मिहिलाए चेईए वच्छे, सीयच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥ ९॥ वाएण हीरमाणम्मि, चेइँयम्मि मणोरमे । दुहिया असरणा अत्ता, एए कंदंति भो! खगा ॥ १० ॥ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ ११ ॥ एस अग्गी य वाऊ य, एयं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीस णं नावपेक्खह ॥ १२ ॥ एयमढें निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ सुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे उज्झइ किंचणं ॥ १४ ॥ चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पियं न विजई किंचि, अप्पियं पि न विज्जई ॥ १५ ॥ बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ॥ १६ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ १७ ॥ पागारं कारइत्ताणं, गोपुरट्टालगाणि य । उस्सूलगसयग्घीओ, तओ गच्छसि खत्तिया ! ॥ १८ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १९ ॥ सद्धं नगरं किच्चा, तवसंवरमग्गलं । खंतिं निउणपागारं, तिगुत्त दुप्पधंसयं ॥ २० ॥ धj परकम किच्चा, जीवं च इरियं सया । धिइं च केयणं किच्चा, सच्चेणं पलिमंथए ॥ २१ ॥ तवनारायजुत्तेण, भित्तूणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुच्चए ॥ २२ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, १ उजाणे। २ 'रुक्ख।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy