SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [दसवेयालियसुत्तं च भिक्खुणो । अयसो य अनिव्वाणं, सययं च असाहुया ॥ ३८ ॥ निचुबिग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंते वि, नाराहेइ संवरं ॥ ३९ ॥ आयरिए नाराहेइ, समणे यावि तारिसो। गिहत्था वि णं गरिहंति, जेण जाणंति तारिसं ॥ ४० ॥ एवं तु अगुणप्पेही, गुणाणं च विवज्जए । तारिसो मरणंते वि, नाराहेइ संवरं ॥ ४१ ॥ तवं कुव्वइ मेहावी, पणीयं वज्जए रसं । मज्जप्पमायविरओ, तवस्सी अइउक्कसो ॥ ४२ ॥ तस्स पस्सह कल्लाणं, अणेगसाहुपूइयं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥ ४३ ॥ एवं तु गुणप्पेही, अगुणाणं च विवजए। तारिसो मरणंते वि, आराहेइ संवरं ॥ ४४ ॥ आयरिए आराहेइ, समणे यावि तारिसो। गिहत्था वि णं पूयंति, जेण जाणंति तारिसं ॥ ४५ ॥ तवतेणे वयतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुव्वइ देवकिविसं ॥ ४६ ॥ लण वि देवत्तं, उववन्नो देवकिव्विसे । तत्थावि से न याणाइ, “किं मे किच्चा इमं फलं ?" ॥ ४७ ॥ तत्तो वि से चइत्ताणं, लब्भइ एलमूयगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुलहा ॥ ४८ ॥ एयं च दोसं दद्रूणं, नायपुत्तेण भासियं । अणुमायं पि मेहावी, मायामोसं विवज्जए ॥ ४९ ॥ सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे । तत्थ भिक्खू सुप्पणिहिंदिए, तिव्वलज्जगुणवं विहरिजासि ॥ ५० ॥ त्ति-बेमि ॥ इति पिंडेसणाए बीओ उद्देसो समत्तो ॥ ५-२ ॥ इति पिंडेसणा णामं पंचममज्झयणं समत्तं ॥५॥ @GOOD अह महल्लियायारकहा(धम्मत्थकाम)णामं छट्टमज्झयणं reaterनाणदंसणसंपन्नं, संजमे य तवे रयं । गणिमागमसंपन्नं, उजाणम्मि समोसढं ॥ १॥ रायाणो रायमचा य, माहणा अदुव खत्तिया । पुच्छंति निहुयप्पाणो, कहं भे आयारगोयरो? ॥ २॥ तेसिं सो निहुओ दंतो, सव्वभूयसुहावहो। सिक्खाए सुसमाउत्तो, आयक्खइ वियक्खणो ॥ ३॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे । आयारगोयरं भीम, सयलं दुरहिट्ठियं ॥ ४ ॥ नन्नत्थ एरिसं वुत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूयं न भविस्सई ॥ ५ ॥ सखुड्डगवियत्ताणं, वाहियाणं च जे गुणा । अखंडफुडिया कायव्वा, तं सुणेह जहा तहा ॥ ६ ॥ दस अट्ठ य ठाणाई, जाई बालोऽवरज्झइ । तत्थ अण्णयरे ठाणे, निग्गंथत्ताओ भस्सइ ॥ ७ ॥ वयर्छकं कार्यछक्कं, अप्पो गिहिौयणं । पलियंक निसिज्जा य, १६
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy