SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ ९४४ सुत्तागमे [दसासुयक्खंधो एवं खलु समणाउसो ! मए धम्मे पण्णत्ते तं चेव, से य परकमेजा, परकममाणे माणुस्सएसु कामभोगेसु निव्वेयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा अणितिया तहेव जाव संति उड्डूं देवा देवलोगंसि ते णं तत्थ णो अण्णेसिं देवाणं अण्णं देविं अभिजुंजिय २ परियारेति, अप्पणो चेव अप्पाणं विउव्वित्ता परियारेंति, अप्पणिज्जियाओवि देवीओ अभिमुंजिय २ परियारेंति, जइ इमस्स तवनियम तं चेव सव्वं जाव से णं सद्दहेजा पत्तिएजा रोएजा ? णो इणढे समढे ॥ २५६ ॥ अण्णरुई रुइमादाए से य भवइ, से जे इमे आरण्णिया आवसहिया गामंतिया कण्हुइ रहस्सिया णो बहुसंजया णो बहुविरया सव्वपाणभूयजीवसत्तेसु अप्पणो सच्चामोसाई एवं विपडिवदंति-अहं ण हंतव्वो अण्णे हंतव्वा अहं ण अज्जावेयव्वो अण्णे अजावेयव्वा अहं ण परियावेयव्वो अण्णे परियावेयव्वा अहं ण परिघेत्तव्वो अण्णे परिघेत्तव्वा अहं ण उ[व]वेयव्वो अण्णे उद्दवेयव्वा, एवामेव इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववन्ना जाव कालमासे कालं किच्चा अण्णयराइं असुराई किदिवसियाई ठाणाइं उववत्तारो भवंति, तओ वि(प्प)मुच्चमाणा भुजो २ एलमूयत्ताए पञ्चायंति, एवं खलु समणाउसो ! तस्स णियाणस्स जाव णो संचाएइ केवलिपण्णत्तं धम्म सद्दहित्तए वा० ॥२५७ ॥ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते जाव माणुस्सगा खलु कामभोगा अधुवा तहेव, संति उडूं देवा देवलोगंसि० णो अण्णेसिं देवाणं [अण्णे देवे] अण्णं देविं अभिमुंजिय २ परियारेति, णो अप्पणो चेव अप्पाणं विउब्धिय परियारेति, अप्पणिज्जियाओ० देवीओ अभिमुंजिय २ परियारेंति, जइ इमस्स तवनियम "तं चेव सव्वं जाव एवं खलु समणाउसो! णिग्गंथो वा जिग्गंथी वा णियाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिकते तं चेव जाव विहरइ, से णं तत्थ णो अण्णेसिं देवाणं अण्णं देविं अभिमुंजिय २ परियारेइ, णो अप्पणा चेव अप्पाणं विउव्बिय परियारेइ, अप्पणिजाओ देवीओ अभिमुंजिय २ परियारेइ, से णं तओ आउक्खएणं भवक्खएणं ठिइक्खएणं तहेव वत्तव्वं, णवरं हंता ! सद्दहेजा पत्तिएजा रोएजा, से णं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासाइं पडिवजेज्जा ? णो इणढे समढे, से णं सणसावए भवइ-अभिगयजीवाजीवे जाव अद्विमिंजपेम्माणुरागरत्ते अयमाउसो ! निग्गंथे पावयणे अढे एस (अयं) परमढे सेसे अणढे, से णं एयारूवेणं विहारेणं विहरमाणे बहूई वासाइं समणोवासगपरियागं पाउणइ २ ता कालमासे कालं किच्चा अण्णयरेसु देवलोगेसु देवत्ताए उववत्तारो भवइ, एवं खलु समणाउसो! तस्स णियाणस्स इमेयारूवे पावए फलविवागे जं १ विसेसाय सूयगडे २ सु० अ० २ वारसमं किरियहाणं दहव्वं ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy