________________
सुत्तागमे
[ दसासुखंधो
स्साए दुल्लभबोहिया यावि भवइ, एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारूवे पावकम्म फलविवागे णो संचाएइ केवलिपण्णत्तं धम्मं पडिणित्तए ॥ २४९ ॥ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, इणमेव निग्गंथे पावयणे जाव अंतं करेंति, जस्स णं धम्मस्स सिक्खाए निग्गंथे उवट्ठिए विहरमाणे पुरा - दिगिंछाए जाव से य परक्कममाणे पासिज्जा-इमा इत्थिया भवइ एगा एगजाया जाव किं ते आसगस्स सयइ ? जं पासित्ता निग्गंथे नियाणं करेइ - दुक्खं खलु पुमत्ताए, जे इमे उग्गपुत्ता महामाया भोगपुत्ता महामाउया एएसि णं अण्णयरेसु उच्चावसु महासमरसंगामेसु उच्चावयाई सत्थाई उ (रं) रसि चेव पडिसंवेदेति, तं दुक्खं खलु पुमत्ताए, इत्थि [तणयं ]त्तं साहु, जइ इमस्स तवनियमसंजमबंभचेरवासस्स फलवित्तिविसेसे अत्थि वयमवि आगमेस्साणं इमेयारूवाई उरालाई इत्थिभोगाई भुंजिस्सामो, से तं साहु । एवं खलु समाउसो ! णिग्गंथे णियाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिक्कंते जाव अपडिवज्जित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवइ..., से णं तत्थ देवे भवइ महिड्डिए जाव विहरइ, से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं जाव अनंतरं चयं चइत्ता अण्णयरंसि कुलंसि दारित्ताए पच्चाया जाव तेणं तं दारियं जाव भारियत्ताए दलयंति, सा णं तस्स भारिया भवइ एगा एगजाया जाव तहेव सव्वं भाणियव्वं, तीसे णं अइजायमाणीए वा निजायमाणी वा जाव किं ते आसगस्स सयइ ? ॥ २५० ॥ तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा० धम्मं आइक्खेज्जा ? हंता ! आइक्खेज्जा, साणं पडिसुणेज्जा ? णो इणट्ठे समट्ठे, अभविया णं सा तस्स धम्मस्स सवणयाए, सा य भवइ महिच्छा जाव दाहिणगामि० णेरइ० आगमेस्साणं दुल्लभबोहिया यावि भवइ, एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारूवे पावए फलविवागे जं णो संचाएइ केवलिपण्णत्तं धम्मं पडिणित्तए । २५१ ॥ एवं खलु समणाउसो ! मए धम् पण्णत्ते, इणमेव णिग्गंथे पावयणे सच्चे सेसं तं चेव जाव अंतं करेंति, जस्स णं धम्मस् ग्गिंथी सिक्खाए उवद्विया विहरमाणी पुरा - दिगिंछाए पुरा जाव उदिष्ण का मजाया विहरेज्जा, साय परकमेज्जा, साय परक्कममाणी पासेज्जा - जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया, तेसि णं अण्णयरस्स अइजायमाणस्स वा जाव किं ते आसगस्स सयइ ? जं पासित्ता णिग्गंथी णियाणं करेइ - दुक्खं खलु इत्थि [त (त) -
]त्तं, दुस्संचराई गामंतराई जाव सन्निवेसंतराई, से जहानामए - अंबपेसियाइ वा माउलुंगपेसियाइ वा अंबाडगपेसियाइ वा उच्छुखंडियाई वा संबलि [ फा ] फलियाइ वा बहुजणस्स आसायणिज्जा पत्थणिज्जा पीहणिज्जा अभिलसणिजा एवामेव इत्थियावि
९४२