SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ सु० १ ० १ ] सुत्तागमे सेणियस्स रन्नो अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ जाव हियया तं सुमिणं सम्म ओगित २ ता ईहं अणुपविसंति २ त्ता अन्नमन्त्रेण सद्धि संचालैति २ त्ता तस्स सुमिणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा (२) एवं वयासी एवं खलु अम्हं सामी । सुमिसत्यंसि वायालीसं सुमिणा तीसं महासुमिणा वावत्तरि सव्वसुमिणा दिट्ठा । तत्थ णं सामी | अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कवट्टिसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ता णं पडिबुज्यंति तं जहा - गयवस हसीहअभिसेयदामस सिदिणयरं झयं कुंभं । पउमसरसागरविमाणभवणरयणुच्चय-सिहि च ॥ १ ॥ वासुदेवमायरो वा वासुदेवंसि गब्र्भ वक्कममाणंसि एएसिं चउद्दसहं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुज्झति । वलदेवमायरो वा बलदेवंसि गव्भं वक्कममाणंसि एएसिं चउद्दसह महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झति । मंडलियमायरो वा मंडलियंसि गव्भं वक्कममाणंसि एएसिं चोद्दसहं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ताणं पडिवुज्झति । इमे य (णं) सामी । धारिणीए देवीए एगे महासुमिणे दिट्टे । तं उराले णं सामी | धारिणीए देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्ठिदीहाउकलाणमंगलकारएणं सामी । धारिणीए देवीए सुमिणे दिट्ठे । अत्थलाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी । पुत्तलाभो रज्जलाभो, एवं खलु सामी ! धारिणी देवी नवहं मासाणं बहुपडिपुण्णाणं जाव दारगं पया हि (सि) इ । से वियणं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते वित्थिष्णविउलवलवाहणे रज्जवई राया भविस्सइ अणगारे वा भावियप्पा । तं उराले णं सामी ! धारिणीए देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्टि जाव दिट्ठे-तिकड भुजो २ अणु (वू) वूर्हेति । तए णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमहं सोचा निसम्म हट्ट जाव हियए करयल जाव एवं वयासी — एवमेयं देवाणुपिया ! जाव जं णं तु मे वयह-त्तिकट्टु तं सुमिणं सम्मं पडिच्छइ २ त्ता ते सुमिणपाढए विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेण य सक्कारेइ सम्माणेइ सक्कारित्ता सम्माणित्ता विउलं जीवियारिह पीइदाणं दलयइ २ त्ता पडिविसज्जेइ । तए णं से से लिए राया सीहासणाओ अब्भुट्ठेइ २ त्ता जेणेव धारिणी देवी तेणेव उवागच्छइ २ ता धारि (णीदेवीं) णि देवि एवं वयासी - एवं खलु देवाणुप्पिए । सुमिणसत्यंसि बायालीसं सुमिणा तीस महासुमिणा जाव एवं महासुमिणं जाव भुज्जो २ अणुवूहेइ । तए णं सा धारिणी देवी सेणियस्स रन्नो अंतिए एयमहं सोचा निसम्म हट्ठ जाव हियया । ९४७
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy