SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे ९४१ णमोऽत्थु णं समणस्स भगवओ णायपुत्त-महावीरस्स सुत्तागमे तत्थ णं ॥ नायाधम्मकहाओ॥ तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । वण्णओ ॥ १॥ तीसे णं चंपाए नयरीए वहिया उत्तरपुरच्छिमे दिसीभाए (एत्य णं) पुण्णभद्दे नाम उजाणे होत्या। वण्णओ ॥ २॥ तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्या । वण्णओ ॥३॥ तेणं कालेण तेगं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्ने वलस्वविणयनाणदसणचरित्तलाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जिइंदिए जियनिद्दे जियपरीसहे जीवियासामरणभयविप्पमुक्ने तवप्पहाणे गुणप्पहाणे एवं करणचरणनिग्गहनिच्छयअजवमद्दवलाघवखंतिगुत्तिमुत्तिविजामंतबंभ(चेर)वयनयनियमसञ्चसोयनाणदंसणचारित्तप्पहाणे उ(ओ)राले घोरे घोरव्वए घोरतवस्सी घोरबंभचेरवासी उन्छूढसरीरे सखित्तविउलते(य)उलेसे चोइसपुव्वी च उनाणोवगए पंचहि अणगारसएहि सद्धि संपरिचुडे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभद्दे उजाणे तेणामेव उवागच्छइ २ त्ता अहापडिरूवं उग्गहं अगिण्हइ ओगिण्हित्ता संजमेणं तवसा अप्पागं भावेमाणे विहरइ ॥ ४ ॥ तए णं चंपाए नयरीए परिसा निग्गया । कोणिओ निग्गओ । धम्मो कहिओ । परिसा जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स जेहे अंतेवासी अजजंवू नाम अणगारे कासवगोत्तेगं सत्तुस्सेहे जाव अज्जमुहम्मस्स थेरस्स अदूरसामंते उर्बुजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से अजजंबूनामे जायसड्ढे जायसंसए जायको उहल्ले संजायसड्ड सजायससए संजायकोउहल्ले उत्पन्नसड्ढे उप्पन्नसंसए उप्पन्नको उहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उहाए उढेइ उट्टाए उट्टित्ता जेणामेव अजसुहम्मे थेरे तेणामेव उवागच्छइ २त्ता अजसुहम्मे थेरे तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वंदित्ता नमंसित्ता अजसुहम्मस्स थेरस्स
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy