SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ ९३८ सुत्तागमे [भगवई उववजति ? एएवि कण्हलेस्ममरिसा चत्तारिवि उद्देसगा कायव्वा, एवं सम्मट्टिीसुवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा क्रायव्वा । सेवं भंते । सेवं भंते ! त्ति जाव विहरइ ॥ ४१।११२ ॥ मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते ! क्रओ उववज्जति ? एवं एत्थवि मिच्छादिट्ठिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते ! सेव भंते ! त्ति॥ ४१११४० ॥ कण्हपक्खियरासीजुम्मकडजुम्मनेरइया णं भते ! कओ उववज्जति० ? एवं एत्थवि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते ! २ त्ति ॥ ४१।१६८ ॥ मुक्कपक्खियरासीजुम्मकडजुम्मनेरड्या णं भंते ! कओ उववज्जति० ? एवं एत्यवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति, एवं एए सव्वेवि छन्नउयं उद्देसगसयं भवन्ति रासीजुम्मसयं ॥ ४१।१९६ ॥ जाव सुक्कलेस्सा सुक्कपक्खियरासीजुम्मकलिओगवेमाणिया जाव जइ सकिरिया तेणेव भवग्गहणेणं सिद्मति जाव अंतं करेंति ? णो इशद्वे समढे, सेवं भंते ! २ त्ति ॥ ८६५ ॥ भगवं गोयमे समण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! सच्चे णं एसमढे जे णं तुम्मे वदहत्तिक? अपूइवयणा खलु अरिहंता भगवंतो, समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ८६६ ॥ इकचत्तालीसइमं रासीजुम्मसयं समत्तं ॥ सव्वाए भगवईए अद्वतीसं सयं सयाणं १३८ उद्देसगाणं १९२५ ॥ चुलसीयसयसहस्सा पयाण पवरवरणाणदसीहिं । भावाभावमणता पन्नत्ता एत्यमंगंमि ॥ १ ॥ तवनियमविणयवेलो जयइ सया नाणविमलविउलजलो । हेउसयविउलवेगो संघसमुद्दो गुणविसालो ॥ २ ॥णमो गोयमाईगं गणहराण, णमो भगवईए विवाहपन्नत्तीए, णमो दुवालसंगस्स गणिपिडगस्स ॥गाहा[कुसुम ] कुम्मसुसंठियचलणा, अमलियकोरंटवेटसंकासा । सुयदेवया भगवई मम मडतिमिरं पणासेउ ॥ १ ॥ पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देमगा उद्दिसिजन्ति णवरं च उत्थे सए पढमदिवसे अट्ठ विइयदिवसे दो उद्देसगा उद्दिसिज्जति, (नवरं) नवमाओ सयाओ आरद्धं जावइयं जावइयं एइ तावइयं तावइयं एगदिवसेणं उद्दिसिज्जइ उक्लोसेणं सयंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सयं जहन्नेणं तिहिं दिवसेहिं सयं एवं जाव वीसइमं सयं, णवरं गोसालो एगदिवसेणं उद्दिसिज्जइ जइ ठिओ एगेण चेव आयंबिलेग अणुन्न(विजइ)जिहीइ अह ण ठिओ आयंविलेणं छटेणं अणुण्णवइ, एकवीसवावीसतेवीसइमाई सयाई एकेकदिवसेणं उद्दिसिजन्ति, चउ
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy