SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ ९३३ वि०५० स० ४०-१५] सुत्तागमे सन्निपंचिंदियपढमसमयउद्दसए तहेव निरवसेसं नवरं ते णं भंते ! जीवा कण्ह. लेस्सा ? हंता कण्हलेस्सा सेसं तहेव, एवं सोलससुवि जुम्मेसु । सेवं भंते ! सेवं भंते ! त्ति ॥ एवं एएवि एकारस उद्देसगा कण्हलेस्सासए, पढमतइयपंचमा सरिसगमगा सेसा अट्ठवि एक्क(सरिस)गमगा। सेव भंते । २ त्ति ॥ विइयं सयं समत्तं ॥ २ ॥ एवं नीललेस्सेसुवि सयं, नवरं संचिठ्ठणा जहन्नेणं एवं समयं उक्कोसेणं दस सागरोवमाइं पलिओवमस्स असंखेजइभागमब्भहियाई, एवं ठिईएवि, एवं तिसु उद्देसएसु, सेसं तहेव । सेवं भंते ! सेवं भंते | त्ति ॥ तइयं सयं समत्तं ॥ ३ ॥ एवं काउलेस्ससयंपि, नवरं संचिठ्ठणा जहण्णेगं एक समयं उक्कोसेणं तिन्नि सागरोवमाइं पलिओवमस्स असखेजइभागमभहियाई, एवं ठिईएवि, एवं तिसुवि उद्देसएसु, सेसं तहेव । सेवं भंते ! २ त्ति ॥ चउत्थं सयं ॥ ४ ॥ एवं तेउलेस्सेसुवि सयं, नवरं संचिट्ठणा जहण्णेणं एकं समयं उक्कोसेणं दो सागरोवमाई पलिओवमस्स असंखेजइभागमभहियाइ एवं ठिईएवि नवरं नोसन्नोव उत्ता वा, एवं तिसुवि(गमएसु) उद्देमएमु सेसं तं चेव । सेवं भंते ! २ त्ति ॥ पंचमं सयं ॥ ५ ॥ जहा तेउलेस्सासयं तहा पम्हलेस्सासयपि नवरं संचिठ्ठणा जहन्नेणं एकं समयं उक्नोसेणं दस सागरोवमाइं अंतोमुहुत्तमब्भहियाई, एवं ठिईएवि, नवरं अंतोमुहुत्तं न भन्नइ सेसं तहेव, एवं एएसु पंचसु सएसु जहा कण्हलेस्सासए गमओ तहा नेयम्बो जाव अणंतखुत्तो । सेवं भंते ! २ त्ति ॥ छठे सयं समत्तं ॥ ६ ॥ सुक्कलेस्ससयं जहा ओहियसयं नवरं संचिठ्ठया ठिई य जहा कण्हलेस्ससए सेसं तहेव जाव अणंतखुत्तो। सेवं भंते ! २ त्ति ॥ सत्तमं सय समत्तं ॥ ७ ॥ भवसिद्धियकडजुम्म २ सन्निपंचिंदिया णं भंते ! कओ उववजन्ति ? जहा पढमं सन्निसयं तहा णेयव्वं भवसिद्धियाभिलावेगं नवरं सव्वपाणा० ? णो इणढे समढे, सेसं तं चेव, सेवं भंते ! २ त्ति ॥ अट्ठमं सयं समत्तं ॥ ८॥ कण्हलेस्सभवसिद्धियकडजुम्म २ सन्निपंचिंदिया णं भंते ! कओ उववजन्ति ? एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते ! २ त्ति । नवमं सयं ॥ ९ ॥ एवं नीललेस्सभवसिद्धिएवि सयं । सेवं भंते ! २ त्ति ॥ दसमं सयं ॥१०॥ एव जहा ओहियाणि सन्निपंचिंदियाणं सत्त सयाणि भणियाणि एवं भवसिद्धिएहिवि सत्त सयाणि कायव्वाणि, नवरं सत्तसुवि सएसु सव्वपाणा जाव णो इणढे समढे, सेसं तं चेव । सेवं भंते ! २ त्ति ॥ भवसिद्धियसया समत्ता ॥ चउद्दसमं सयं समत्तं ॥ १४ ॥ अभवसिद्धियकडजुम्म २ सन्निपंचिंदिया गं भंते ! कओ उववन्ति०? उववाओ तहेव अणुत्तरविमाणवज्जो परिमाणं अव(आ)हारो उच्चत्तं वंधो वेदो वेदणं उदओ उदीरणा य जहा कण्हलेस्ससए कण्हलेस्सा वा जाव
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy