SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ वि० ५० स० ४०-१ उ०१] सुत्तारामे ९३१ इणटे समढे, सेसं तहेव ओहियसयाणि चत्तारि । सेवं भंते । सेवं भंते ! त्ति ।। छत्तीसइमे सए अट्टमं सयं समत्तं ॥ ८ ॥ जहा भवसिद्धियसयाणि चत्तारि एवं अभवसिद्धियसयाणि चत्तारि भाणियव्वाणि नवरं सम्मत्तनाणाणि (सव्वहा) नत्थि, सेसं तं चेव, एवं एयाणि वारस बेइंदियमहाजुम्मसयाणि भवंति । सेवं भंते ! सेवं भंते ! त्ति ॥ ८५९ ॥ बेइंदियमहाजुम्मसया समत्ता ॥ १२ ॥ छत्तीसइमं सयं समत्तं ॥ कडजुम्मरतेइंदिया णं भंते ! कओ उववजंति० ? एवं तेइंदिएसुवि बारस सया कायव्वा बेइंदियसयस रिसा नवरं ओगाहणा जहन्नेणं अंगुलस्स असखेजइभार्ग उक्कोसेणं तिन्नि गाउयाई, ठिई जहन्नेणं एक समयं उक्कोसेणं एगूणपन्नं राइंदियाई सेसं तहेव । सेवं भंते ! सेवं भंते ! त्ति ॥ ८६० ॥ तेइंदियमहाजुम्मसया समत्ता ॥ १२ ॥ सत्ततीसइमं सयं समत्तं ॥ __चउरिदिएहिवि एवं चेव वारस सया कायव्वा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजडभागं उक्नोसेणं चत्तारि गाउयाइं, ठिई जहन्नेणं एकं समयं उक्कोसेणं छम्मासा सेस जहा बेइंदियाणं । सेवं भंते । २ त्ति ॥ ८६१ ॥ चउरिदियमहाजुम्मसया समत्ता ॥ १२ ॥ अटुतीसइमं सयं समत्तं ॥ ___कडजुम्मरअसन्निपंचिंदिया ण भंते । कओ उववज्जति०? जहा बेइन्दियाणं तहेव असण्णिसुवि वारस सया कायव्वा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइ. भागं उबोसेणं जोयणसहस्सं सचिट्ठगा जहन्नेग एक्कं समयं उक्कोसेणं पुवकोडिपुहुत्तं ठिई जहन्नेणं एक समयं उक्कोसेणं पुव्वकोडी सेसं जहा बेइंदियाणं । सेवं भंते ! २ त्ति ॥ ८६२ ॥ असण्णिपंचिदियमहाजुम्मसया समत्ता ॥ १२॥ एगूणयालीसइमं सयं समत्तं ॥ कडजुम्मरसन्निपंचिंदिया णं भंते ! कओ उववजन्ति० ? उवचाओ चउसुवि गईसु, संखेजवासाउयअसंखेजवासाउयपजत्तअपजत्तएसु य न कओवि पडिसेहो जाव अणुत्तरविमाणत्ति, परिमाणं अवहारो ओगाहणा य जहा असन्निपंचिंदियाणं, चेयणिज्जवजाणं सत्तण्हं कम्मपगडीगं बधगा वा अबंधगा वा, वेयणिजस्स बंधगा नो अवंधगा, मोहणिजस्स वेदगा वा अवेदगा वा सेसाणं सत्तण्हवि वेदगा नो अवेदगा, सायावेदगा वा असायावेदगा वा, मोह णिज्जस्स उदई वा अणुदई वा सेसाणं सत्तण्ड वि उदई नो अणुदई, नामस्स गोयस्स य उदीरगा नो अणुदीरगा सेसाणं छण्हवि उदीरगा वा अणुदीरगा वा, कण्हलेस्सा वा जाव सुक्कलेस्सा वा, सम्मट्टिी वा मिच्छादिट्ठी वा सम्मामिन्छादिट्ठी वा, णाणी वा अन्नाणी वा, मणजोगी(वा) वइजोगी कायजोगी, उवओगो वन्नमाई उस्सासगा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy