SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ वि०५० स० ३५-६ } सुत्तागमे ९२९ उववति? जहा चरिमुद्देसओ तहेव निरवसेसं । सेवं भंते ! २ त्ति ॥३५-१-८॥ पढमअचरिमसमयकडजुम्म २ एगिदिया णं भंते ! कओ उववनंति ? जहा (पढमुद्देमओ) बीओ उद्देमओ तहेव निरवसेसं । सेवं भंते ! २ त्ति जाव विहरइ ॥३५-१-९॥ चरिम२समयकडजुम्म २ एगिदिया णं भते ! कओ उववजंति०? जहा चउत्थो उद्दसओ तहेव । सेवं भंते ! सेव भंते ! ति ॥३५-१-१०॥ चरिमअचरिमसमयकडजुम्मर एगिदिया ण संते ! कओ उववजति० ? जहा पढमसमयउद्देसओ तहेव निरवसेसं । सेवं भंते ! २ त्ति जाव विहरइ ॥ ३५-१-११॥ एवं एएणं कमेणं एकारस उद्देसगा, पढमो तइओ पंचमओ य सरिसगमगा सेसा अट्ठ सरिसगमगा, नवरं च उत्थे छठे अट्ठमे दसमे य देवा न उववजति तेउलेस्सा नत्थि ॥ ८५७ ॥ पणतीसइमे सए पढम एगिदियमहाजुम्मसयं समत्तं ॥१॥ ___ कण्हलेस्सकडजुम्म २ एगिदिया णं भंते ! कओ उववजति०१ गोयमा ! उववाओ तहेव एवं जहा ओहियउद्देसए नवरं इमं नाणत्तं ते णं भंते ! जीवा कण्हलेस्सा ? हंता कण्हलेस्सा, ते णं भंते ! कण्हलेस्सकडजुम्म २ एगिदियत्ति कालओ केवचिरं होइ ? गोयमा । जहन्नणं एवं समयं उनोसेगं अंतोमुहुत्तं, एवं ठिईएवि, सेस तहेच जाव अणंतखुत्तो, एवं सोलसवि जुम्मा भाणियव्वा । सेवं भंते ! २ त्ति ॥३५-२-१॥ पढमसमयकण्हलेस्सकडजुम्म २ एगिदिया णं भंते ! कओ उववजंति०१ जहा पढमसमयउद्देसओ नवर ते ण भंते ! जीवा कण्हलेस्सा ? हता कण्हलेस्सा, सेस तहेव । सेवं भंते ! सेव भंते ! त्ति ॥ ३५-२-२ ॥ एवं जहा ओहियसए एकारस उद्देसगा भणिया तहा कण्हलेस्सस एवि एकारस उद्देसगा भाणियव्वा, पढमो तइओ पंचमो य सरिसगमगा सेसा अट्ठवि सरिसगमगा नवरं चउत्थछट्टअट्ठमदसमेसु उववाओ नत्थि देवस्म । सेवं भंते ! २ त्ति ॥ ३५ इमे सए बिइयं एगिदियमहाजुम्मसयं समत्तं ॥२॥ एवं नीललेस्सेहिवि सयं कण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव । सेवं भंते ! २ त्ति॥ नइयं एगिंदियमहाजुम्मसयं समत्तं ॥३॥ एवं काउलेस्सेहिवि सयं कण्हलेस्ससयसरिसं । सेवं भंते ! २ ति॥ चउत्थं एगिदियमहाजुम्मसयं ॥४॥ भवसिद्धियकडजुम्म २ एगिदिया णं भंते ! कओ उववजति ? जहा ओहियसयं तहेव नवरं एकारमसुवि उद्देसएसु, अह भंते ! सव्वपाणा जाव सव्वसत्ता भवसिद्धियकडजुम्म२. एगिदियत्ताए उववन्नपुवा ? गोयमा ! णो इणढे समढे, सेस तहेव । सेवं भते । २ त्ति ।। पंचम एगिदियमहाजुम्मसयं समत्तं ॥ ५॥ कण्हलेस्सभवसिद्धियकडजुम्म२एगिदिया णं भंते ! कओ उववनंति० १ एवं कण्हलेस्सभवसिद्धियएगिदिएहिवि सयं विइयसयकण्हलेस्ससरिसं भाणियव्वं । सेवं भंते ! सेवं भंते ! त्ति ॥ छठं ५९ सुत्ता०
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy