________________
kee सुत्तागमे
[भगवई कुसीलं वा सिणायं वा अस्संजमं वा उवसंपज्जइ । सिणाए णं पुच्छा, गोयमा ! सिणायत्तं जहइ सिद्धिगई उवसंपजइ २४ ॥ ७७३ ॥ पुलाए णं भंते ! किं सन्नोवउत्ते होजा नोसन्नोवउत्ते होजा ? गोयमा ! णो सन्नोवउत्ते होजा नोसन्नोवउत्ते होजा। वउसे णं भंते ! पुच्छा, गोयमा ! सन्नोवउत्ते वा होजा नोसन्नोवउत्ते वा होना, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे सिणाए य जहा पुलाए २५ ॥ ७७४ ॥ पुलाए णं भंते ! किं आहारए होज्जा अणाहारए होजा? गोयमा! आहारए होजा णो अणाहारए होजा, एवं जाव नियंठे। सिणाए णं पुच्छा, गोयमा ! आहारए वा होजा अणाहारए वा होज्जा २६ ॥ ७७५ ॥ पुलाए गं भंते ! कइ भवग्गहणाई होजा? गोयमा! जहन्नेणं एवं उक्नोसेणं तिन्नि । वउसे णं पुच्छा, गोयमा ! जहण्णेणं एकं उक्कोसेणं अट्ठ, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे जहा पुलाए । सिणाए णं पुच्छा, गोयमा! एकं २७ ॥ ७७६ ॥ पुलागस्स णं भंते ! एगभवग्गहणिया केवइया आगरिसा प० ? गोयमा ! जहन्ने] एको उकोसेणं तिन्नि । वउसस्स ण पुच्छा, गोयमा ! जहन्नेणं एको उनोसेणं सयग्गसो, एवं पडिसेवणाकुसीलेवि, कसायकुसीले एवं चेव । णियंठस्स णं पुच्छा, गोयमा । जहन्नेणं एको उनोसेणं दोन्नि । सिणायस्स णं पुच्छा, गोयमा! एक्को ॥ पुलागस्स णं भंते! नाणाभवग्गहणिया केवइया आगरिसा प०? गोयमा! जहन्नेणं दोन्नि उकोसेणं सत्त। वउसस्स णं पुच्छा, गोयमा ! जहन्नेणं दोन्नि उक्रोसेणं सहस्सग्गसो, एवं जाव कसायकुसीलस्स । नियंठस्स णं पुच्छा, गोयमा ! जहन्नेणं दोन्नि उकोसेणं पंच । सिणायस्स णं पुच्छा, गोयमा ! नत्यि एकोवि २८ ॥ ७७७ ॥ पुलाए णं भंते! कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्लोसेणवि अंतोमुहुत्तं । वउसे णं पुच्छा, गोयमा ! जहण्णेणं एवं समयं उकोसेणं देसूणा पुवकोडी, एवं पडिसेवणाकुसीलेवि, कसायकुसीलेवि एवं चेव । नियंठे णं पुच्छा, गोयमा! जहण्णेणं एवं समयं उकोसेणं अंतोमुहुत्तं । सिणाए णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उनोसेणं देसूणा पुवकोडी ॥ पुलागा णं भंते ! कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं एवं समयं उकोसेणं अंतोमुहुत्तं । वउसा णं भंते ! पुच्छा, गोयमा ! सव्वद्धं, एवं जाव कसायकुसीला, नियंठा जहा पुलागा, सिणाया जहा वसा २९ ॥ ७७८ ॥ पुलागस्स गं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहण्णेणं अंतोमुहत्तं उकोसेणं अणंतं कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अवढे पोग्गलपरियह देसूणं, एवं जाव नियंठस्स । सिणायस्स णं पुच्छा, गोयमा ! नत्यि अंतरं ॥ पुलागाणं भंते ! केवयं कालं अंतरं होइ ? गोयमा ! जहणेणं एवं समयं उकोसेणं संखे