SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ वि० प० स० २४ उ० २१ ] सुत्तागमे जन्नकालओ भवइ ताहे पढमगमए अज्झवसाणा पसत्थावि अप्पसत्थावि, विश्यगमए अप्पसत्था, तइयगमए पसत्था भवंति सेसं तं चेव निरवसेसं ९ ॥ जइ आउकाइए एवं आउकाइयाणवि एवं वणस्सइकाइयाणवि एवं जाव चउरिंदियाणवि, असन्निपंचिदियतिरिक्खजोगिया सन्निपचिदियतिरिक्खजोणिया असन्निमणुस्सा सन्निमस्सा य एए सव्वेवि जहा पंचिंदियतिरिक्खजोणियउद्देसए तहेव भाणि - यव्वा, नवरं एयाणि चेव परिमाणअज्झवसाणणाणत्ताणि जाणिज्जा, पुढविकाइयस्स एत्य चेव उद्देसए भणियाण सेसं तहेव निरवसेसं ॥ जइ देवेहिंतो उववजंति किं भवणवासिदेवेहिंतो उववजंति वाणमंतर जोइसिय० वेमाणियदेवेहिंतो उववजंति ? गोयमा ! भवणवासि० जाव वेमाणिय जाव उ०, जइ भवण० किं असुर० जाव थणिय० ? गोयमा ! अमुर० जाव थणिय ०, अमुरकुमारे णं भंते ! जे भविए मस्से उववजित्तए से णं भंते । केवइ० ? गोयमा ! जहणेणं मासपुहुत्तट्ठिईएस उक्नोसेणं पुव्चकोडिआउएसु उववज्जेज्जा, एवं जच्चैव पंचिंदियतिरिक्खजोणियउद्देसए वत्तव्वया सच्चैव एत्थवि भाणियव्वा, नवरं जहा तहिं जहन्नगं अंतोमुहुत्तट्ठिईएस तहाइ मासपुत्तईएस, परिमाणं जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा उववजंति, सेसं तं चेव, एवं जाव ईसाणदेवोत्ति, एयाणि चेव णाणत्ताणि सर्णकुमारादीया जाव सहस्सारोति जहेव पंचिदियतिरिक्खजोणियउद्देसए, नवरं परिमाणं जहणेणं एको वा दो वा तिनि वा उक्कोसेणं संखेजा उववजंति, उववाओ जहन्नेणं बासपुहुत्तट्ठिईएमु उक्कोसेणं पुव्वकोडिआउएस उववज्र्जति, सेसं तं चेव संवेहं वा (मा) सपुहुत्तपुव्यकोडीसु करेजा ॥ सणकुमारे ठिई चउगुणिया अट्ठावीसं सागरोवमा भवंति, माहिंदे ताणि चेव साइरेगाणि, वंभलोए चत्तालीस, लंतए छप्पन्नं, महासुके अट्ठसट्ठि, सहस्सारे वावत्तरिं सागरोवमाईं एसा उक्कोसा ठिई भाणियव्वा जहन्नट्ठिइंपि चर गुणेजा ९ ॥ आणयदेवे णं भंते ! जे भविए मणुस्सेसु उववज्जि - तसे भंते! केवइ० ? गोयमा ! जहन्नेणं वासपुहुत्तट्ठिईएस उववज्जेजा उक्कोसेणं पुव्चकोडिटिईएसु, ते णं भंते ! एवं जहेव सहस्सारदेवाणं वत्तव्वया नवरं ओगाहणां ठिई अणुवंधो य जाणेज्जा, सेसं तं चेव, भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्नोसेणं छ भवग्गहणाईं, कालादेसेणं जहनेगं अट्ठारस 'सागरोवमाई वासपुहुत्तमम्भहियाई उक्कोसेणं सत्तावन्नं सागरोवमाइँ तिहि पुव्वकोडीहिं अब्भहियाई एवइयं कालं०, एवं णववि गमगा, नवरं ठिई अणुबंध संवेहं च जाणेजा, एवं जाव अचुयदेवो, नवरं ठिईं अणुबंध संवेह च जाणेजा, पाणयदेवस्स ठिई तिगुणिया -सहिँ सागरोवमाई, आरणगस्स तेवहिं सागरोवमाई, अच्चुयदेवस्स छावहिं सागरो ० ८४५
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy