SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ वि० ५० स० २४ उ० २०] सुत्तागमे मवइ, सेसं तं चेव सव्वत्य ठिइं संवेहं च जाणेजा ९ ॥ सकरप्पभापुढविनेरइएणं भंते! जे भविए एवं जहा रयणप्पभाए णव गमगा तहेव सक्करप्पभाएवि, नवरं सरीरोगाहणा जहा ओगाहणासंठाणे, तिनि णाणा तिन्नि अन्नाणा नियम, ठिई अणुबंधो यं पुत्वभणिया, एवं णववि गमगा उवजुजिऊग भाणियव्वा, एवं जाव छट्टपुढेवी, नवरं ओगाहणा लेस्सा ठिई अणुवंधो संवेहो य जाणियब्वा, अहेसत्तमापुढवीनेरइए णं भंते ! जे भविए एवं चेव णव गमगा, णवरं ओगाहणा लेस्सा ठिई अणुबंधा जाणियन्वा, संवेहो भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं छन्भवरगहणाई, कालादेसेणं जहण्णेणं वावीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई उकोसेणं छावढि सागरोवमाइं तिहिं पुव्वकोडीहिं अमहियाई एवइयं०, आइल्लएसु छसुवि गमएसु जहन्नेणं दो भवरगहणाई उक्कोसेणं छ भवग्गहणाई, पच्छिलएसु तिसुगमएसु जहनेणं दो भवग्गहणाई उक्लोसेणं चत्तारि भवग्गहणाई, लद्धी नवसुवि गमएसु जहा पढमगमए नवरं ठिई विसेसो कालादे(सेणं)सो य विइयगमए जहन्नेणं वावीसं सागरोवमाई अंतोमुहुत्तमम हियाई उक्कोसेणं छावडिं सागरोबमाइं तिहिं अंतोमुहुत्तेहिं अमहियाइं एवइयं कालं०, तइयगमए जहन्नेगं बाबीसं सागरोबमाइं पुवकोडीए अमहियाइं उकोसेणं छावहिँ सागरोवमाइं तिहिं पुव्वकोडीहि अन्भहियाइं, चउत्यगमए जहन्नेणं वावीसं सागरोवमाइं अंतोमुत्तमब्भहियाई उकोसेणं छावडिं सागरोवमाइं तिहि पुवकोडीहि अब्भहियाई,पंचमगमए जहन्नेणं वावीसं सागरोवमाइं अंतोमुहुत्तमभहियाई उक्कोसेणं छावहिं सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अमहियाई, छट्ठगमए जहन्नेगं वावीसं सागरोवमाइं पुव्वकोडीहिं अब्भहियाई उकोसेणं छावाहिँ सागरोवमाइं तिहिं पुव्वकोडीहिं अव्भहियाइं, सत्तमगमए जहन्नेणं तेत्तीसं सागरोवमाइं अंतोसुहुत्तमव्भहियाई उक्कोसेणं छावडैि सागरोवमाई दोहिं (अंतोमुहुत्तेहिं) पुचकोडीहिं अन्भहियाई, अट्ठमगमए जहण्णेणं तेत्तीसं सागरोवमाई अंतोमुत्तमम्भहियाइं उकोसेणं छावडिं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्भहियाई, णवमगमए जहन्नेणं तेत्तीसं सागरोवमाई पुवकोडीए अब्भहियाइं उनोसेणं छावडिं सागरोवमाइं दोहिं पुवकोडीहिं अब्भहियाइं एवइयं० ९॥ जइ तिरिक्खजोणिएहितो उववज्जति किं एगिदियतिरिक्खजोणिएहिंतो उ० एवं उववाओ जहा पुढविक्राइयउद्देसए जाव पुढविकाइए णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए से णं भंते ! केवइ० ? गोयमा ! जहन्ने गं अंतोमुहुत्तढ़िईएसु उकोसेणं पुवकोडीआउएसु उववजेजा, ते णं भंते ! जीवा एवं परिमाणादीया अणुवंधपजवसाणा जचेव व्यप्पणो सहाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसुवि उववजमाणस्स
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy