SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ ८३४ सुत्तागमे [ भगवई मज्झिमएसु तिसु गमएसु पच्छिल्लएसु तिसु गमएसु जहा एयस्स चेव पढमगमए, - नवरं ठिई अणुबंधो जहन्नेणं पुव्वकोडी उकोसेणवि पुचकोडी, सेसं तं चेव जाव नवम गमए जहण्णेणं पुवकोडी वावीसाए वाससहस्सेहि अन्भहिया उकोसेणं चत्तारि पुव्वकोडीओ अट्ठासीईए वाससहस्सेहिं अमहियाओ एवइयं कालं सेवेजा० ९॥जइ सन्निपंचिंदियतिरिक्खजोणि जाव उ० किं संखेजवासाउय० असंखेनवासाउय०? गोयमा ! संखेजवासाउय० णो असंखेनवासाउय जाव उ०, जइ संखेजवासाउय जाव उ० किं जलचरेहिंतो सेसं जहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति एवं जहा रयणप्पभाए उववजमाणस्स सन्निपंचिंदियस्स तहेव इहवि, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उकोसेणं जोयणसहस्सं सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुन्वकोडीओ अट्ठासीईए वाससहस्सेहि, अमहियाओ एवइयं०, एवं संवेहो णवसुवि गमएसु जहा असन्नीणं तहेव निरवसेसं लद्धी से आइल्लएसु तिसुवि गमएसु एस चेव मज्झिलएसुवि तिसु गमएसु एस चेव नवरं इमाइं नव णाणत्ताइं ओगाहणा जहन्नेणं अंगुलस्स असंखेजाभाग उक्कोसेणवि अंगुलस्स असंखेजइभागं, तिन्नि लेस्साओ, मिच्छादिट्टी, दो अन्नाणा, कायजोगी, तिन्नि समुग्घायो, ठिई जहन्नणं- अंतोमुहुत्तं उकोसेणवि अंतोमुहुत्तं, अप्पसत्या अज्झवसाणा, अणुवंधो जहा ठिई सेसं तं चेव, पच्छिल्लएसु तिसुवि गमएसु जहेव पढमगमए णवरं ठिई अणुवंधो जहन्नेणं पुवकोडी उकोसेणवि पुत्वकोडी, सेसं तं चेव ९ ॥७०१॥ जइ मणुस्सेहिंतो उववज्जति कि सण्णिमणुस्सहिंतो उववज्जति असण्णिमणुस्सेहितो उ० ? गोयमा ! सण्णिमणुस्सहिंतो उववज्जति असण्णिमणुस्सेहिंतोवि उववजंति, असन्निमणुस्सेणं भंते ! जे भविए पुढविकाइएसु० से णं भंते! -केवइयकालट्ठिईएसु एवं जहा असण्णिपंचिंदियतिरिक्खजोणियस्स जहन्नकालढिईयस्स तिन्नि गमगा तहा एयस्सवि ओहिया तिन्नि गमगा भाणियव्वा तहेव निरवसेसा सेसा छ न भण्णति १॥ जइ सन्निमणुस्सेहिंतो उववजति किं संखेजवासाउय० असंखेजवासाउय जाव उ० 2 गोयमा ! संखेजवासाउय० णो असंखेजवासाउय जाव उ०, जइ संखेजवासाउय जाव उ० किं पज्जत्त० अपजत्त० ? गोयमा । पजत्तसंखेजवासाउय० अपज्जत्तसंखेज्जवासा जाव उ०, सन्निमणुस्से णं भंते ! जे भविए पुढविकाइएसु उववजित्तए से णं भंते ! केवइकाल० ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उनोसेणं वावीसं वाससहस्सट्ठिईएसु, ते णं भंते ! जीवा एवं जहेक रयणप्पभाए उववजमाणस्स तहेव तिनुवि गमएसु लद्धी नवरं ओगाहणा जहण्णेणं अंगुलस्स असंखेजइभागं उनोसेणं पंचधणुहसयाई, ठिई जहण्णेणं अंतोमुहुत्तं उको '
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy