SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ ८१२ सुत्तागमे । भगवई यव्वं ॥ तइओ वग्गो समत्तो ॥ २१-३॥ अह भंते ! वंसवेणुकणगककावंसवारुवंसदंडाकुडाविमाचंडावेणुयाकल्लाणीणं एएसि णं जे जीवा मूलत्ताए वक्कमति एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं, णवरं देवो सव्वत्थवि न उववजइ, तिण्णि लेस्साओ, सम्वत्थवि छव्वीसं भंगा सेसं तं चेव ॥ चउत्यो वग्गो समत्तो ॥२१-४॥ अह भंते ! उक्खुइक्खुवाडियावीरणाइक्कडभमासमुंठिसत्तवेत्ततिमिरसयपोरगनलाण एएसि णं जे जीवा मूलत्ताए वकमंति एवं जहेव वंसवग्गो तहेव एत्थवि मूलादीया दस उद्देसगा,णवरं खंधुद्देसे देवा उववज्जति, चत्तारि लेस्साओ प०,सेसं तं चेव ॥ पंचमो वग्गो समत्तो ॥ २१.५ ॥ अह भंते ! सेडियभंडियदब्भकोतियदभकुसदभगयोइदलअंजुलआसाढगरोहियंसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगुमहुवयणथुरगसिप्पियसुंकलितणाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि दस उद्दे. सगा निरवसेसं जहेव वंस (वग्गो)स्स ॥छट्ठो वग्गो समत्तो॥२१-६॥ अह भंते । अन्भरुहवोयाणहरितगतंदुलेजगतणवत्थुलचोरगमज्जारयाईचिल्लियालकदगपिप्पलियदव्विसोत्थिकसायमंडुक्किमूलगसरिसवअंबिलसागजिवंतगाणं एएसि णं जे जीवा मूलत्ताए वकमंति एवं एत्थवि दस उद्देसगा जहेव वंसस्स ॥ सत्तमो वग्गो समत्तो ॥ २१-७ ॥ अह भंते ! तुलसीकण्हदलफणेज्जाअजाचूयणाचोराजीरादमणामरुयाइंदीवरसयपुप्फाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एत्थवि दस उद्देसगा निरवसेसं जहा वंसाणं ॥ अट्ठमो वग्गो समत्तो ॥ २१-८ ॥ एवं एएसु अट्ठसु वग्गेसु असीइं उद्देसगा भवंति ॥ ६८८ ॥ एकवीसइमं सयं समत्तं ॥ तालेगट्ठियबहुबीयगा य गुच्छा य गुम्म वल्ली य । छद्दस वग्गा एए सढिं पुण होंति उद्देसा ॥ १॥ रायगिहे जाव एवं वयासी-अह-भंते ! तालतमालतकलितेतलिसालसरलासारगल्लाणं जाव केयतिकदलचम्मरुक्खगुंतरुक्खहिंगुरुक्खलवंगरुक्ख'पूयफलखजूरिनालिएरीणं एएसि णं जे जीवा मूलत्ताए वकमंति ते णं भंते ! जीवा कओहिंतो उववजंति ? एवं एत्थवि मूलादीया दस उद्देसगा कायव्वा जहेव सालीणंणवरं इमं णाणत्तं मूले कंदे खंधे तयाए साले य एएसु पंचसु उद्देसएसु देवो न उववजइ, तिणि लेस्साओ, ठिई जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दसवाससहस्साइं, उव, रिलेसु पंचसु उद्देसएसु देवो उववजइ, चत्तारि लेस्साओ, ठिई जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वासपुहुत्तं, ओगाहणा मूले कंदे धणुहपुहुत्तं, खंधे तयाय साले य गाउय'पुहुत्तं, पवाले पत्ते धणुहपुहुत्तं, पुप्फे हत्थपुहुत्तं, फले बीए य अंगुलपुहुत्तं, सव्वेसिं जहण्णेणं अंगुलस्स असंखेजइभागं सेसं - जहा सालीणं, एवं एए दस उद्देसगा ॥ 'पढमो वग्गो समत्तो ॥ २२-१ ॥ अह भंते ! निबंबजंबुकोसंबतालअंकोल्लपीलुसेलुस
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy