SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ ८१० सुत्तागमे [भगवई इएणं अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उनोसेणं तेसीइएणं पवे. सणएणं पविसंति ते णं नेरइया चुलसीईए य नोचुलसीईए य समजिया ३, जेणं नेरइया णेगेहिं चुलसीइएहिं पवेसणगं पविसंति ते णं नेरइया चुलसीई(ए)हिं समजिया ४, जे णं नेरइया णेगेहिं चुलसीइएहिं अन्नेण य जहन्नेणं एक्केण वा जाव उकोसेणं तेसीइएणं जाव पविसंति ते ण नेरइया चुलसीईहि य नोचुलसीईए य समजिया ५, से तेणढेणं जाव समजियावि, एवं जाव थणियकुमारा, पुढविक्काइया तहेव पच्छिल्लएहिं दोहि २ नवरं अभिलावो चुलसीइओ भंगो एवं जाव वणस्सइकाइया, बेइंदिया जाव वेमाणिया जहा नेरइया । सिद्धाणं पुच्छा, गोयमा ! सिद्धा चुलसीइसमजियावि १, नोचुलसीइसमजियावि २, चुलसीईए य नोचुलसीईए य समजियावि ३, नो चुलसीईहिं समजिया ४, नो चुलसीईहि य नोचुलसीईए य सम. जिया ५, से केणटेणं भंते ! जाव समजिया ? गोयमा ! जे णं सिद्धा चुलसीइएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीइसमजिया, जे णं सिद्धा जहन्नेणं एकेण वा दोहिं वा तिहिं वा उक्कोसेणं तेसीइएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीइसमज्जिया, जे णं सिद्धा चुलसीइएणं अन्नेण य जहण्णेणं एकेण वा दोहिं वा तिहिं वा उक्नोसेणं तेसीइएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीईए य नोचुलसीईए य समजिया, से तेणटेणं जाव समजिया। एएसि णं भंते । नेरइयाणं चुलसीइसमजियाणं नोचुलसीइसमज्जियाणं० सव्वेसि अप्पाबहगं जहा छक्कसमजियाणं जाव वेमाणियाणं, नवरं अभिलावो चुलसीइओ। एएसि णं भंते ! सिद्धाणं चुलसीइसमजियाणं नोचुलसीइसमजियाणं चुलसीईए य नोचुलसीईए य समज्जियाणं कयरे २ जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सिद्धा चुलसीईए य नोचुलसीईए य समजिया, चुलसीइसमज्जिया अणंतगुणा, नोचुलसीइसमज्जिया अणंतगुणा । सेवं भंते १२ त्ति जाव विहरइ ।। ६८६॥ वीसइमस्ल सयस्स दसमो उद्देसो समत्तो ॥ वीसइमं सयं समत्तं ॥ २० ॥ सालि कल अयसि वंसे इक्खू दब्भे य अब्भ तुलसी य । अट्ठए दस वग्गा असीइं पुण होति उद्देसा ॥१॥ रायगिहे जाव एवं वयासी-अह भंते ! साली वीही गोधूम जाव जवजवाणं एएसि णं भंते ! जे जीवा मूलत्ताए वक्कमंति ते णं भंते ! जीवा कओहितो उववजंति किं नेरइएहितो उववजति तिरि० मणु० देवेहिंतो० जहा वनंतीए तहेव उववाओ नवरं देववजं, ते णं भंते ! जीवा एगसमएणं केवइया उववजति ? गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेजा वा उववज्जंति, अवहारो जहा उप्पलुद्देसए, तेसि णं भंते ! जीवाणं केमहालिया सरी
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy