________________
८०६
सुत्तागमे
[भगवई
विजाचारणस्स णं गोयमा ! उर्दू एवइए गइविसए पण्णत्ते, से णं तस्स ठाणस्स अणालोइयपडिकंते कालं करेइ नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा ॥६८२॥ से केगटेणं भंते ! एवं वुच्चइ जंघाचार(णे)गा २ ? गोयमा! तस्स णं अट्ठमंअट्ठमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धी नामं लद्धी समुप्पजड, से तेणढेणं जाव जंघाचारणा २, जंघाचारणस्स णं भंते ! कहं सीहा गई कहं सीहे गइविसए पण्णत्ते ? गोयमा ! अयन्नं जंबुद्दीवे दीवे एवं जहेव विजाचारणस्स नवरं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेजा, जंघाचारणस्स णं गोयमा! तहा सीहा गई तहा सीहे गइविसए पण्णत्ते सेसं तं चेव । जंघाचारणस्स णं भंते ! तिरियं केवइए गइविसए पण्णत्ते ? गोयमा ! से णं इओ एगेगं उप्पाएणं रुयगवरे दीवे समोसरणं करेइ करेत्ता तओ पडिनियत्तमाणे बिइएणं उप्पाएणं नंदीसरवरदीवे समोसरणं करेइ करेत्ता इह(हव्व)मागच्छइ । जंघाचारणस्स णं गोयमा ! तिरिय एवइए गइविसए पण्णत्ते, जंघाचारणस्स णं भंते ! उर्दू केवइए गइविसए पन्नत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेइ करेत्ता तओ पडिनियत्तमाणे विइएणं उप्पाएणं नंदणवणे समोसरणं करेइ २ त्ता इहमागच्छइ, जंघाचारणस्स णं गोयमा ! उर्दू एवइए गइविसए पण्णत्ते, से णं तस्स ठाणस्स अणालोइयपडितते कालं करेइ नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! त्ति जाव विहरइ ॥ ६८३ ॥ वीसइमे सए नवमो उद्देसो समत्तो॥ ___ जीवा णं भंते ! किं सोवकमाउया निरुवक्रमाउया ? गोयमा ! जीवा सोवक्कमाउयावि निरुवकमाउयावि, नेरइयाणं पुच्छा, गोयमा ! नेरइया नो सोवकमाउया निरुवकमाउया, एवं जाव थणियकुमारा, पुढविकाइया जहा जीवा, एवं जाव मगुस्सा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥६८४॥ नेरइया णं भंते ! कि आओवक्कमेणं उववजंति, परोवकमेणं उववजति, निरुवक्कमेणं उववजति ? गोयमा ! आओवक्कमेणवि उववनंति, परोवक्कमेणवि उववज्जति, निरुवक्कमेगवि उववजंति, एवं जाव वेमाणिया णं । नेरड्या णं भंते ! किं आओवकमेणं उववदृति, परोवक्कमेण उववति, निरुवक्रमेणं उववति ? गोयमा! नो आओवकमेणं उव्वद्वंति, नो परोक्कमेणं उववटृति, निरुवकमेणं उबट्टति, एवं जाव थणियकुमारा, पुढविकाइया जाब मगुस्सा तितु उव्वट्ठति, सेसा जहा नेरझ्या नवरं जोइसियवेमाणिया चयंति॥ नया णं भंत ! कि आ(य)इड्डीए उववज्जति परिड्डीए उववनंति ? गोयमा ! आइड्डीए