SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ वि. प० स० १९ उ०२] सुत्तागमे ७८३ धन्नमासा ते दुविहा प०, तं०-सत्थपरिणया य अर्सत्थपरिणया य, एवं जहा धन्न-- सरिसवा जाव से तेणटेणं जाव अभक्खेयावि । कुलत्था ते भंते ! किं भक्खेया अभक्खेया ? सोमिला! कुलत्था मे भक्खेयावि अभक्खेयावि, से केणटेणं जाद अभक्खेयावि ? से नूणं ते सोमिला ! वंभन्नएसु नएसु दुविहा कुलत्था प०, तं०-- इत्थिकुलत्था य धन्नकुलत्था य, तत्थ गंजे ते इत्थिकुलत्था ते तिविहा प०, तंजहाकुलकन्नयाइ वा कुलवहू(धू)याइ वा कुलमाउयाइ वा, ते णं समणाणं निग्गं-- थाणं अभक्खया, तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसवा, से तेणटेणं जाव अभक्खेयावि ॥ ६४५ ॥ एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अव०. ट्ठिए भवं अणेगभूयभावभविए भवं? सोमिला | एगेवि अहं जाव अणेगभूयभावःभविएवि अहं, से केणटेणं भंते ! एवं वुच्चइ जाव भविएवि अहं ? सोमिला ! दव्व-- याए एगे अहं, नाणदसणठ्ठयाए दुविहे अहं, पएसठ्ठयाए अक्खएवि अहं अव्वएकिअहं अवट्ठिएवि अहं, उवओगट्टयाए अणेगभूयभावभविएवि अहं, से तेणद्वेणं जाव भविएवि अहं, एत्थ णं से सोमिले माहणे संबुद्धे, तए णं से समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुझे वदह जहा णं देवाणुप्पियाणं अंतियं वहवे राईसर एवं जहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्म पडिवजइ पडिवज्जित्ता समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता जाव पडिगए, तए णं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विहरइ। भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वं० २ ता एवं वयासी-पभू णं भंते ! सोमिले माहणे. देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसं जाव अतं काहिइ । सेवं भंते ! २ त्ति जाव विहरइ ॥ ६४६ ॥ अट्ठारसमस्स सयस्स दसमो. उद्देसो समत्तो ॥ अट्ठारसमं सयं समत्तं ॥ __ लेस्सा य १ गब्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६ भवणा ७ य । निव्वत्ति ८ करण ९ वणचरसुरा य १० एगूणवीसइमे ॥ १॥ रायगिहे जाव एवं वयासी-कइ णं भंते ! लेस्साओ पन्नत्ताओ? गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा-- एवं जहा पन्नवणाए चउत्यो लेसुद्देसओ भाणियव्बो निरवसेसो । सेवं भंते ! २ त्ति. ॥ ६४७ ॥ एगूणवीसइमस्स सयस्स पढमो उद्देसो समत्तो । ___ कइ ण भंते ! लेस्साओ प०? एवं जहा पन्नवणाए गब्भुइँसो सो चेव निरवसेसो भाणियन्वो । सेवं भंते ! सेवं भंते ! त्ति (१९-२) ॥ ६४८ ॥ रायगिहे जाव एवं। वयासी-सिय भंते ! जाव चत्तारि पंच पुढविकाइया एगयओ साहारणसरीरं बंधतिः एग० २ त्ता तओ पच्छा आहारेति वा परिणामेंति वा सरीरं वा वंधति ? नो इणद्वे,
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy