SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ ३० प० स० १८ उ० १०] सुत्तागमे कुडे । दुपएसिए णं भंते! खंधे वाउयाएणं एवं चेव, एवं जाव असंखेजपएसिए । अणंतपएसिए णं भंते ! खंधे वाउयाए० पुच्छा, गोयमा ! अणंतपएसिए खंधे वाउयाएणं फुडे वाउयाए अणंतपएसिएणं खंधेणं सिय फुडे सिय नो फुडे ॥ वत्थी णं भंते ! वाउयाएणं फुडे वाउयाए वत्थिणा फुडे ? गोयमा । वत्थी वाउयाएणं फुडे नो वाउयाए वत्थिणा फुडे ॥६४३॥ अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे. दव्वाइं वन्नओ कालनीललोहियहालिद्दसुकिल्लाई, गंधओ सुन्भिगंधाई दुन्भिगंधाई, रसओ तित्तकडुयकसायअंविलमहुराइं, फासओ कक्खडमउयगुरुयलहुयसीयउसिणनिद्धलुक्खाई, अन्नमन्नवद्धाइं अन्नमन्नपुट्ठाई जाच अन्नमन्नघडत्ताए चिट्ठति ? हंता अत्थि, एवं जाव अहेसत्तमाए। अत्थि णं भंते । सोहम्मस्स कप्पस्स अहे. एवं चेव, एवं जाव ईसिप्पन्भाराए पुढवीए । सेवं भंते ! २ त्ति जाव विहरइ । तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ ॥६४४॥ तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था वन्नओ, दूइपलासए उजाणे वन्नओ, तत्थ णं वाणियगामे नयरे सोमिले नामं माहणे परिवसइ, अड्डे जाव अपरिभूए, रिउव्वेय जाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सयस्स कुडुवस्स आहेवच्चं जाव विहरइ, तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासइ, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयासवे जाव समुप्पजित्था-एवं खलु समणे णायपुत्ते पुव्वाणुपुद्वि चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं जाव इहमागए जाव दूइपलासए उज्जाणे अहापडिरूवं जाव विहरइ, तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउन्भवामि, इमाइं च णं एयारवाई अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जइ मे से इमाइं एयारूवाइं अट्ठाई जाव वागर-. णाइं वागरेहिंइ तओ णं वं(दी)दिहामि नम(सी)सिहामि जाव पजुवासिहामि, अहमेयं से इमाइं अट्ठाई जाव वागरणाइं नो वागरेहिइ तो णं एएहि चेव अटेहि य जाव वागरणेहि य निप्पट्टपसिणवागरणं करेस्सामित्तिकट्ट एवं सपेहेइ २ ता हाए जाव सरीरे साओ गिहाओ पडिनिक्खमइ २ त्ता पायविहारचारेणं एगेणं खंडियसएग सद्धिं संपरिवुडे वाणियगाम नयरं मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव दूइपलासए उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वयासी-जत्ता ते भंते ! जवणिज ते भंते । अव्वावाहं ते भंते ! फासुयविहारं ते भंते । ? सोमिला! जत्तावि मे, जवणिजंपि मे,अव्वावाहपि मे, फासुयविहारंपि मे, कि ते भंते ! जत्ता? सोमिला ! -जं मे तवनियमसंजमसज्झायज्झाणावस्सयमाइएसु जोगेसु जयणा सेत्तं जत्ता, कि ते
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy