SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ वि० प० स० १८ उ० ७ ] सुत्तागमे ७७३ 1 दुविहे वही प०, तंजहा - कम्मोवही य सरीरोवही य, कइविहे णं भंते ! उवही प० ? गोयमा ! तिविहे उवही प०, तंजहा - सचित्ते, अचित्ते, मीसए, एवं नेरइयाणवि, एवं निरवसे (सा) सं जाव वैमाणियाणं । कइविहे णं भंते । परिग्गहे प ० ? गोयमा ! तिविहे परिग्गहे प०, तं०- कम्मपरिग्गहे, सरीरपरिग्गहे, बाहिरभंडमत्तोवगरणपरिग्गहे, नेरइयाणं भंते । एवं जहा उबहिणा दो दंडगा भणियां तहेच परिग्गहेणवि दो दंडगा भाणियव्वा, कइविहे णं भंते । पणिहाणे प० ? गोयमा ! तिविहे पणिहाणे प०, तं०-मणपणिहाणे, वमणिहाणे, कायपणिहाणे, नेरइयाणं भंते ! इविहे पणिहाणे प० ? एवं चैव, एवं जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! एगे कायपणिहाणे प०, एवं जाव वणस्सइकाइयाणं, वेइंदियाणं पुच्छा, गोयमा ! दुविहे पणिहाणे प०, तं० - वइपणिहाणे य कायपणिहाणे य, एवं जाव चउरिदियाणं, सेमाणं तिविहेवि जाव वेमाणियाणं । कइविहे णं भंते । दुप्पणिहाणे प० ? गोयमा ! तिविहे दुप्पणिहाणे प०, तं० - मणदुप्पणिहाणे, वइदुप्पणिहाणे, कांयदुप्पणिहाणे, जव पणिहाणेणं दंडगो भणिओ तहेव दुप्पणिहाणेणवि भाणियव्वो । कवि भंते ! सुप्पणिहाणे प० ? गोयमा ! तिविहे सुप्पणिहाणे प०, तंजहा - मणसुप्पणिहाणे, वसुप्पणिहाणे, कायमुप्पणिहाणे, मणुस्साणं भंते । कइविहे सुप्पणिहाणे प० ! एवं चेव जाव वेमाणियाणं, सेवं भंते ! २ त्ति जाव विहरइ ॥ तए समणे भगवं महावीरे जाव वहिया जणवयविहारं विहरइ ॥ ६३२ ॥ तेणं काळेणं तेणं समएणं रायगिहे नामं नयरे गुणसिलए उज्जाणे वन्नओ जाव पुढवि सिलापट्टओ, तस्स णं गुणसिलयस्स उज्जाणस्स अदूरसामंते वहवे अन्नउत्थिया परिवसति, तं०- कालोदाई सेलोदाई एवं जहा सत्तमसए अन्नउत्थिउद्देसए जाब से कहमेयं मन्न एवं ? तत्थ णं रायगिहे नयरे महुए नामं समणोवासए परिवसइ, अड्ढे जाव अपरिभूए अभिगयजीवाजीवे जाव विहरइ, तए णं समणे भगवं महावीरे अन्नया कयाइ पुव्वाणुपुचि चरमाणे जाव समोसढे, परिसा जाव पज्जुवासइ, तए णं म (हु)हुए समणोवासए इमीसे कहाए लद्धट्ठे समाणे हट्टतुट्ठ जाव हियए हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ स० २ त्ता पायविहारचारेणं रायगिहं नयरं जाव निग्गच्छइ २ त्ता तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीईवयंइ, तए णं ते अन्नउत्थिया मद्दुयं समणोवासयं अदूरसामंतेणं वीईवयमाणं पासंति २ तो अन्नमन्नं सद्दावेंति २ त्ता एवं वयासी एवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविउप्पकडा इमं चणं महुए समणोवासए अम्हं अदूरसामंतेणं वीईवयइ, तं सेयं खलु देवाणुप्पिया ! अम्हं मद्दुयं समणोवासगं एयमहं पुच्छित्तएत्तिकद्रु अन्नमन्नस्स अंतियं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy