SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ ७५० सुत्तागमे [भगवई तक्खणामेव बुज्झइ, तेणेव भवग्गहणेणं सिज्मइ जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणि पाईणपडीणाययं दुहओ समुद्दे पुढे पासमाणे पासइ,संवद्रमाणे संवेल्लेइ, संवेल्लियमिति अप्पाणं मन्नइ, तक्खणामेव बुज्यइ, तेणेव भवरगहणेणं जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं रज्जु पाईणपढीणाययं दुहओ लोगते पुढे पासमाणे पासइ, छिंदमाणे छिंदइ, छिन्नमिति अप्पाणं मन्नइ, तक्तणागेव जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं किण्हमुत्तगं वा जाव नुक्किन्दमुत्तगं वा पासमाणे पासइ, उग्गोवेमाणे उग्गोवेइ, उग्गोवियमिति अप्पाणं मन्नड, तक्षणामेव जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं अयरासिं वा नंबरासिं वा तउयरासिं वा सीसगरासिं वा पासमाणे पासइ, दुरूहमाणे दुरुहइ, दुरूडमिति अप्पाणं मन्नइ, तक्खणामेव वुज्झइ, दोचेणं भवग्गहणेणं सिज्झइ जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं हिरन्नरासिं वा सुवन्नरासिं वा रयणरासिं वा वइररासिं वा पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूडमिति अप्पागं मन्नइ, तक्खणामेव बुज्झइ, तेणेव भवग्गहणेणं सिज्झइ जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं तणरासि वा जहा तेयनिसग्गे जाव अवकररासिं वा पासमाणे पासइ, विक्खिरमाणे विक्खिरइ, विकिण्णमिति अप्पाणं मन्नइ, तक्त्रणामेव वुज्झइ, तेणेव जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभं वा वल्लीमूलथंभं वा पासमाणे पासइ, उम्मूलेमाणे उम्मूलेइ, उम्मूलियामिति अप्पाणं मन्नइ, तक्खणामेव वुज्झइ, तेणेव जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दहिकुंभं वा घयकुंभं वा महुकुंभं वा पासमाणे पासइ, उप्पाडेमाणे उप्पाडेइ, उप्पाडियमिति अप्पाणं मन्नइ, तक्खणामेव बुज्झइ, तेणेव जाव अतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं सुरावियडकुंभं वा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासइ, भिदमाणे भिदइ, भिन्नमिति अप्पाणं मन्नइ, तक्खणामेव वुज्झइ, दोचणं भवग्गहणेणं जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमियं पासमाणे पासइ, ओगाहेमाणे ओगाहेइ, ओगाडमिति अप्पाणं मन्नइ, तक्खणामेव बुज्झइ, तेणेव जाव अंतं करेइ । इत्थी वा जाव सुविणंते एगं महं सागरं उम्मीवीई जाव कलियं पासमाणे पासइ, तरमाणे तरइ, तिन्नमिति अप्पाणं मन्नइ, तक्खणामेव वुज्झइ, तेणेव जाव अतं करेइ । इत्थी वा जाव सुविणंते एगं महं भवणं सव्वरयणामयं पासमाणे पासइ, [दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मण्णइ, ] अणुप्पविसमाणे अणुप्पविसइ, अणुप्पविट्ठमिति अप्पाणं मन्नइ, तक्खणामेव वुज्झइ, तेणेव जाव अंतं करेइ । इत्थी वा पुरिसे वा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy