SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ७४८ सुत्सागमे [भगवई नो जागरे सुविणं पासइ, सुत्तजागरे सुविणं पासइ ।। जीवाणं भंते ! कि मुत्ता जागरा सुत्तजागरा ? गोयमा ! जीवा सुत्तावि जागरावि मुनजागरावि, नेरदया ग भने! किं सुत्ता० पुच्छा, गोयमा। नेरइया नुत्ता नो जागरा नो सुनजागरा, एवं जाव बड़रिंदिया, पंचिंदियतिरिक्खजोणिया णं भंते ! किं नुत्ता० पुच्छा, गोयमा ! युत्ता नो जागरा सुत्तजागरावि, मणुस्सा जहा जीवा, वाणमंतरजोइसिययमाणिया जहा नेरच्या ॥५७६ ॥ संवुडे णं, भंते । सुविणं पासड, असंयुडे सुविणं पासइ, संखुवासंबुटे नविणं पासइ ? गोयमा ! संवुडेवि सुविणं पासइ, असंबुडेवि सुविणं पासइ,संवुटासंबुडेवि नविगं पासइ, संवुडे सुविणं पासइ अहातचं पासइ, असंवुडे सुविणं पासड तहा वा तं होजा अन्नहा वा तं होजा, संवुडासंवुडे मुविणं पासइ एवं चेव ॥ जीवा णं भंते ! कि संवुडा असंवुडा संवुडासंवुडा? गोयमा! जीवा संबुडावि असंबुगवि संबुडासंयु. डावि, एवं जहेव सुत्ताणं दंडओ तहेव भाणियचो । कइ णं भंते ! नविणा पण्णता? गोयमा । बायालीसं सुविणा पन्नत्ता, कइ णं भंते ! महानुविणा पण्यत्ता? गोयमा ! तीसं महासुविणा पण्णत्ता, कइ णं भंते ! सव्वनुविणा पण्णत्ता ? गोयमा ! बावत्तरि सव्वसुविणा पण्णत्ता । तित्थगरमायरो णं भंते ! तित्यगरंसि गम्भं वफममाणंसि कइ महासुविणे पासित्ताणं पडिवुझंति ? गोयमा! तित्यगरमायरो णं तित्यगरंसि गभं वक्कममाणसि एएसिं तीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिवुझंति, तं०-गयउसभसीहअभिसेय जाव सिहि च । चकवट्टिमायरो णं भंते ! चक्कवट्टिसि गम्भं वक्कममाणसि कइ महासुमिणे पासित्ताणं पडिबुझंति ? गोयमा! चकवट्टिमायरो चक्कवटिसि जाव वकममाणंसि एएसिं तीसाए महासुविणाणं एवं जहा तित्थगरमायरो जाव सिहि च । वासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव वक्कममाणसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महामविणे पासित्ताणं पडिबुझंति । वलदेवमायरो णं पुच्छा, गोयमा! वलदेवमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविण पासित्ताणं पडिवुझंति । मंडलियमायरो णं भंते! पुच्छा, गोयमा! मंडलियमायरो जाव एएसिं चोदसण्हं महासुविणागं अन्नयरं एग महासुविणं जाव पडिबुज्झंति ॥५७७ ॥ समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं०-एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ताणं पडिबुद्ध १, एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासित्ताणं पडिबुद्धे २, एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ताणं पडिबुद्धे ३, एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ताणं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy