SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अहमज्झयणं उ० ८ ] सुत्तागमे संचामि अहियात्तिए, एवं से कम्पति कडिवंधणं धारितए ॥ ४३३ ॥ अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा पुसंति, ते उफासा संति, दसमसगफासा फुसंति, एगयरे अन्नयरे विरूवरूवे फासे अहियासेति अचेले लाघवियं आगममाणे, जाव समभिजाणियां ॥ ४३४ ॥ जस्सणं भिक्खुस्स एवं भवति; अहं च खलु अन्नेसिं भिक्खूणं असणं वा ( ४ ) आहट्टु दलइस्सामि, आहडं च सातिज्जिस्सामि [१] जस्सगं भिक्खुस्स एवं भवति, अहं च खलु अन्नेसि भिक्खूर्ण असणं वा ( ४ ) आहट्टु दलइस्सामि आहडं च णो सातिज्जिस्यामि (२) जस्स ं भिक्खुस्स एवं भवति; अहं च खलु असणं वा (४) आ नो दलइस्सामि आहडं च सातिजिस्सामि ( ३ ) जरसणं भिक्खुरस एवं भवति अहं च खलु अण्णेसि भिक्खूणं असणं वा ( ४ ) आहट्टु नो दलइस्सामि आहडं च णो सातिज्जिस्सामि ॥ ४ ॥ अहं च खलु तेण अहाइरित्तेणं आहेस णिजेण अहापरिग्गहिएणं असणेणं वा (४) अभिकख साहम्मियस्स बुजा वेयावडियं करणाए, अहं वावि तेण अहातिरित्तेणं अहेस णिज्जेणं अहापरिग्गहिएणं असणेणं वा (४) अभिकख साहम्मिएहिं कीरमाणं वेयावडियं सातिजिस्सामि लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ॥ ४३५ ॥ जस्सणं भिक्खुस्स एवं भवति से गिलामि खलु अहं इमम्मि समये इमं सरीरं अणुपुव्वेगं परिवहित्तए, से अणुपुव्वेगं आहारं संवट्टेज्जा, संवट्टइत्ता कसाए पयणुए किच्चा समाहिअच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिणिव्वुडच्चे, अणुपविसित्ता गामं वा जाव रायहाणि वा 'तणाई जाएजा तणाईं जाएत्ता, से तमायाए एगंतमवक्कमेज्जा, अप्पंडे जाव तणाईं संथरेज्जा, इत्यवि समए कार्यं च, जोगं च, इरियं च पच्चक्खाएजा ॥ ४३६ ॥ तं सचं सच्चावादीओए तिने छिन्नकहकहे आतीतट्टे अणातीते चेचाण भिउरं कार्यं संविहृणिय विरूवरूवे परिसहोवसग्गे अस्सि विसंभणाए भैरवमणुचिन्ने तत्थवि तस्सकालपरियाए से तत्थ विअंतिकारए इच्चेयं विमोहायतणं हियं सुहं खमं णिस्सेयसं आणुगामियं त्ति वेमि ॥ ४३७ ॥ सन्तोद्देसो समत्तो ॥ २७ अणुपुव्वेण विमोहाई, जाई धीरा समासज्ज ; वसुमंतो मइमंतो, सव्वं णचा अणेलिसं ॥१॥४३८॥ दुविहंपि विदित्ताणं, जिणा धम्मस्स पारगा; अणुपुव्वीइ संखाए, कम्मुणाउ तिउट्टति ॥२॥४३९ ॥ कसाए पयणू किच्चा, अप्पाहारो तितिक्खए; अह भिक्खु गिलाएज्जा, आहारस्सेव अंतियं ॥ ३ ॥ ४४० ॥ जीवियं णाभिकंखेज्जा, मरणं णोवि पत्थए; दुहतोवि ण सज्जेजा, जीविते मरणे तहा ॥४॥ मज्झत्यो णिज्जरापेही, समा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy