________________
सत्थवज्झे दाह जाव दोच्चपि छट्ठीए तमाए पुढवीए उक्कोसकाल जाव उव्वट्टित्ता दोच्चपि इत्थियासु उववजिहिइ, तत्यवि णं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्नोसकालहिइयंसि जाव उव्वहित्ता उरएसु उववजिहिइ, तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि पंचमाए जाव उव्वट्टित्ता दोच्चपि उरएसु उववजिहिइ जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्नोसकालठ्ठिइयंसि जाव उव्वहित्ता सीहेसु उववजिहिइ, तत्थवि णं सत्थवज्झे तहेव जाव कालं किच्चा दोच्चपि चउत्थीए पंकप्पमाए जाव उव्वट्टित्ता दोचपि सीहेसु उववजिहिंइ जाव किच्चा तच्चाए वालुयप्पभाए पुढवीए उक्कोसकाल जाव उव्वट्टित्ता पक्खीसु उववज्जिहिइ, तत्थवि णं सत्थवज्झे जाव किच्चा दोचपि तच्चाए वालय० जाव उव्वट्टित्ता दोच्चपि पक्खीसु उववजिहिइ जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता सिरीसवेसु उववजिहिइ, तत्थवि णं सत्यवज्झे जाव किच्चा दोचपि दोचाए सक्करप्पभाए जाव उव्वहिता दोच्चंपि सिरीसवेसु उववन्जिहिइ जाव किच्चा इमीसे रयणप्पभाए पुढवीए उक्नोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववन्जिहिइ जाव उव्वट्टित्ता सण्णीसु उववजिहिइ, तत्थवि णं सत्थवज्झे जाव किच्चा असन्नीसु उववजिहिइ, तत्थवि णं सत्थवज्झे जाव किच्चा दोचंपि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइभागट्टिइयंसि णरयंसि नेरइयत्ताए उववजिहिंइ, से णं तओ जाव उव्वट्टित्ता जाइं इमाइं खहचरविहाणाई भवंति, तं०चम्मपक्खीणं,लोमपक्खीणं, समुग्गपक्खीणं, विययपक्खीणं, तेसु अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव २ भुजो २ पञ्चायाहिइ, सव्वत्थविणं सत्थवज्झे दाहवनंतीए कालमासे कालं किच्चा जाइं इमाई भुयपरिसप्पविहाणाई भवंति, तंजहा-गोहाणं नउलाणं जहा पन्नवणापए जाव जाहगाणं, तेसु अणेगसयसहस्सखुत्तो सेसं जहा 'खहचराणं जाव किच्चा जाइं इमाइं उरपरिसप्पविहाणाई भवंति, तं०-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसहस्सखुत्तो जाव किच्चा जाइं इमाइं चउप्पयविहागाई भवंति, तं०-एगखुराणं दुखुराणं गंडीपयाणं सणहपयाणं, तेसु अणेगसयसहस्स जाव किच्चा जाइं इमाइं जलचरविहाणाइं भवंति, तं०-मच्छाणं कच्छभाणं जाव सुसुमाराणं, तेसु अणेगसयसहस्स जाव किच्चा जाइं इमाइं चउरिंदियविहाणाई भवंति, तं०-अंधियाणं पोत्तियाणं जहा पन्नवणापए जाव गोमयकीडाणं, तेसु अणेगसयसहस्स जाव किच्चा जाइं इमाइं तेइंदियविहाणाइं भवंति, तं०-उ(ओ)वचियाणं जाव हत्यिसोंडाणं, तेसु अणेग जाव किच्चा जाइं इमाइं वेइंदियविहाणाइं भवंति, तं०-पुलाकिमियाणं जाव समुद्दलिक्खाणं, तेसु अणेगसय जाव किच्चा जाइं इमाइं वणस्सइविहाणाइंभवंति,तं.-रुक्खाणं गुच्छाणं जाव कुह(हु)णाणं,
४७ सुत्ता.