SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ वि० [० प० स०१५ ] सुत्ताग़मे समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइट्ठे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवनंतीए छउमत्थे चेव कालं करि-स्सइ । तेणं काले तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सीहे नामं अणगारे पगइभद्दए जाव विणीए माल्याकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तेणं तवोकम्भेणं उद्धुं वाहाओ जाव विहरइ, तए णं तस्स सीहस्स अणगारस्स झाणंतरिया वट्टमाणस्स अयमेयारूवे जाव समुप्पजित्था एवं खलु मम धम्मायरियस धम्मोवएसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउ भूए उजले जाव छउमत्थे चेव कालं करेस्सइ, वदिस्संति य णं अन्नउत्थिया छउमत्थे चेव कालगए, इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पचोरुहइ आया० २ त्ता जेणेव मालुयाकच्छए तेणेव उवागच्छइ २ त्ता मालुयाकच्छयं अंतो २ अणुप्पविसइ मालुया० २ त्ता महया - २ सद्देणं कुहुकुहुस्स परुन्ने । अजोत्ति समणे भगवं महावीरे समणे निग्र्गथे आमंतेइ २त्ता एवं व्यासी एवं खलु अजो ! ममं अंतेवासी सीहे नामं अणगारे पगइभहए तं चैव सव्वं भाणियव्वं जाव परन्ने, तं गच्छह णं अजो ! तुम्भे सीहं अणगारं सद्दह, तए णं ते समणा निग्गंथा समणेण भगवया महावीरेणं एवं वृत्ता समाणा समणं भगवं महावीरं वंदति नमसंति वं० २ त्ता समणस्स भगवओ महावीरस्स अंतियाओ सालकोट्टयाओ उज्जाणाओ पडिनिक्खमंति सा० २ त्ता जेणेव माझ्या कच्छए जेणेव सीहे अणगारे तेणेव उवागच्छन्ति २ त्ता सीहं अणगारं एवं वयासी- सीहा ! तव धम्मायरिया सहावेंति, तए णं से सीहे अणगारे समणेहिं निग्गथेहिं सद्धिं मालुयाकच्छयाओ पडिनिक्खमइ २ त्ता जेणेव सालकोट्ठए उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं २ जाव पज्जुवासर, सीहादि समणे भगवं महावीरे सीहं अणगारं एवं वयासी-से नूणं ते सीहा ! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव - 'परुन्ने, से नूणं ते सीहा ! अट्ठे समट्ठे ? हंता अत्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाइं अद्धसोलसवासाईं जिणे सुहत्थी विहरिस्सामि, तं गच्छह णं तुमं सीहा ! मेंढियगामं नयरं रेवईए गाहावइणीए गिहे, तत्थ णं रेवईए गाहावइणीए -ममं अट्ठाए दुवे (कोहंडफला ) उवक्खडिया तेहिं नो अट्टो, अत्थि से अन्ने पारियासिए [फासुए बीयऊरए] तमाहराहि तेणं अट्ठो, तए णं से सीहे अणगारे समणेण भगवया महावीरेणं एवं वृत्ते समाणे हद्वतुट्ट जाव हियए समणं भगवं महावीरं वंदइ नम॑सइ वंदित्ता -७३३.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy