SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अट्टमायणं उ० ५ ] सुत्तागमे उज्जालेत्ता जाता कार्य आयावेजा वा पयावेजा वा, तं च भिक्खु पडिलेहाए आगमेत्ता आणविज्जा, अणासेवणाए त्ति वेमि ॥४२० ॥ तइओद्देसो समन्तो ॥ जे भिक्खु तिवत्थेहिं परिवसिते पायचउत्थेहिं तस्स णं णो एवं भवति "चरत्थं वत्थं जाइस्सामि" से अहेस णिजाई वत्थाई जाएजा अहापरिग्गहियाई वत्थाई धारेजा, णो धोविजा णो रएजा णो धोयरत्ताईं वत्थाई धारेजा, अपलिओवमाणे, गामंतरेसु, ओमचेलिए, एवं खु वत्थधारिस्त सामग्गियं ॥ ४२१ ॥ अह पुण एवं जाणेजा; उवातिकंते खलु हेमंते, गिम्हे पडिवन्ने अहापरिजुन्नाई वत्थाई परिद्वविजा, अदुवा संतरुत्तरे, अदुवा ओमचेले, अदुवा एगसाडे, अदुवा अचेले, लाघवियं आगममाणे, तवे से अभिसमन्नागए भवति । जमेयं भगवया पवेदितं तमेव अभिसमेचा, सव्वतो सव्वत्ताए समत्तमेव समभिजाणिया ॥ ४२२ ॥ जस्स णं भिक्खुस्स एवं भवति, पुट्ठो खलु अहमंसि, नालमहसि सीयफासं अहियासित्तए, से वसुमं सव्वसमण्णागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे, तवस्सिणो हु तं सेयं जमेगे विहमाइए, तत्थवि तस्स कालपरियाए, से वि तत्थ विअंतिकारए, इचेतं विमोहाय तणं हियंसुहंखर्मणिस्तेयसं आणुगामियं त्ति बेमि ॥४२३॥ चउत्थोद्देसो समन्तो ॥ से भिक्खु दोहिं वत्थेहिं परिवुसिते, पायतइए हिं, तस्स णं णो एवं भवति, तइयं वत्यं जाइस्सामि, से अहेसणिजाई वत्थाई जाएजा जाव एवं खलु तस्स भिक्खुस्स सामग्गियं ॥ ४२४॥ अह पुण एवं जाणेजा, उवाइकंते खलु हेमते, गिम्हे पडिवन्ने, अहा परिजुष्णाई वत्थाई परिट्ठवेज्जा २ अदुवा संतरुत्तरे, अदुवा ओमचेलए, अदुवा एगसाडे, अदुवा अचेले, लाघवियं आगममाणे, तवे से अभिसमण्णागए भवति, जहेयं भगवता पवेदितं तमेव अभिसमेच्चा सव्वतो सव्वत्ताए सम्मत्तमेव समभिजाणिया ॥ ४२५ ॥ जस्सणं भिक्खुस्स एवं भवति, पुठ्ठो अवलो अहमंसि, नालमहमंसि गिहंतर संकमणं भिक्खायरियं गमणाए, से चेवं वदंतस्स परो अभिहड असणं वा (४) आहट्टु दलएजा से पुव्वामेव आलोएजा आउसंतो गाहावती णो खलु मे कप्पड़ अभिहडं असणं वा ( ४ ) भोत्तए वा, पायए वा, अन्ने वा एयपगारे ४२६ ॥ जस्सणं भिक्खुस्स अयं पगप्पे; अहं च खलु पडिण्णत्तो अपडिन्नत्तेहिं, गिलाणो अगिलाणेहिं, अभिकंख साहम्मिएहिं, कीरमाणं वेयावडियं साइजिस्सामि । अहं वा वि खलु अपडिन्नत्तो पडिण्णत्तस्स अगिलाणे गिलाणस्स, अभिकख साहम्मिअस्स कुज्जा वेयावडिअं करणाए ॥ ४२७ ॥ आड परिणं अणुक्खिस्सामि, आहडं च सातिज्जिस्सामि, ( १ ) आहड्ड परिणं आणक्खेस्सामि, आहडं च णो सातिजिस्सामि (२) आह परिण्णं, णो आणक्खेस्सामि, आह २५
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy