SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अट्टमज्झयणं उ० २ ] सुत्तागमे गो कुजा वेयावडियं परं आढायमाणेत्ति बेमि ॥ ३९४ ॥ धुयं चेतं जाणेजा असणं वा जाव पायपुंछगं वा, लभिया णो लभिया, भुंजिया णो भुंजिया पंथं वित्ता विकम्म विभत्तं धम्मं जोसेमाणे समेमाणे चलेमाणे पाएजा वा णिमंतेजा वा कुजा वेयावडियं परं अणाढायमाणेत्ति वेमि ॥ ३९५ ॥ इहमेगेसि आयारगोयरे णो सुणिसंते भवति, ते इह आरंभट्ठी अणुवयमाणा “हण पाणा" घायमाणा हणतो यावि समणुजाणमाणा अदुवा अदिन्नमाययंति, अदुवा वायाओ विउज्जति; तंजहा - अस्थि लोए णत्थि लोए धुवे लोए अधुवे लोए सादिए लोए अणादिए लोए सपज्जवमिते लोए अपज्जवसिते लोए सुकडेत्ति वा दुवडेत्ति वा कलाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धीति वा, असिद्धीत्ति वा, णिरएत्ति वा अणिरएत्ति वा ॥ ३९६ ॥ जमिगं विप्पडिवण्णा “सामगं धम्मं” पन्नवेमाणा, इत्थवि जाणह अम्हा । एवं तेसिं णो सुअक्खाए सुपन्नत्ते धम्मे भवति, से जर्हेयं भगवया पवेदितं आसुपण्णेण जाणया पासया, अदुवा गुत्ती वओगोयरस्स त्ति बेसि ॥ ३९७॥ सव्वत्थ संमयं पावं, तमेव उवाइकम्म, एस महं विवेगे वियाहिते ॥ ३९८ ॥ गामे अदुवा रण्णे, णेव गामेणेव रणे, धम्ममायाणह पवेदितं माहणेण मईमया ॥ ३९९॥ जामा तिण्गि उदाहिया, जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया ॥४०० ॥ जे णिव्वुया पावेहिं कम्मेहिं अणियाणा ते वियाहिया ॥ ४०१ ॥ उ अहे तिरियं दिसासु सव्वतो सव्वावंति च णं पाडियक्कं जीवेहिं कम्मसमारंभे णं ॥ ४०२ ॥ तं परिण्णाय मेहावी णेच सयं एतेहिं कायेहिं दंडं समारंभेजा, णेवण्णे एतेहिं कायेहिं दंडं समारंभावेजा, वने एहिं काहिं दंड समारंभंतेवि समणुजाणेजा ॥ ४०३ ॥ जेयन्ने एते हिं काए हिं दंड समारंभंति तेसिपि वयं लजामो ॥ ४०४ ॥ तं परिण्णाय मेहावी तं वा दंड अण्णं वा णो दंडेमि, दंडं समारंभिजासि त्ति बेमि ॥ ४०५ ॥ पढमोद्देसो समन्तो ॥ से भिक्खु परक्कमेज वा, चिठ्ठेज्ज वा, णिसीएज वा, तुयट्टेज वा, सुसाणंसि वा, सुन्नागारंसि वा, गिरिगुहंसि वा, स्क्खमूलंसि वा, कुंभाराययगंसि वा, हुरत्था वा, कहिं चि विहरमाणं तं भिक्खु उवसंक्रमित्तु गाहावती बूया आउसंतो समणा ! अहं खलु तव अठ्ठाए असणं वा, पाणं वा, खाइमं वा, साइमं वा, वत्थं वा, पडिग्गहं वा, कंबलं वा, पायपुंछगं वा, पाणाई, भूयाई, जीवाई, सत्ताई, समारम्भ समुद्दिस्स कीयं, पामिचं, अच्छिजं, अणिसठ्ठे, अभिहडं आहड चेतेमि, आवसहं वा समुस्मिणोमि, से भुंजह, वसह ॥ ४०६ ॥ आउसंतो समणा ! भिक्खु तं गाहावति समणसं सवयसं संपडियाइक्खे आउसंतो गाहावति ! णो खलु ते वयगं आढामि, णो खलु ते वयगं परिजाणामि, जो तुमं मम अट्ठाए असणं वा (४) वत्थं वा (४) पाणाई २३
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy