SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [आयारे आयंका, फासाय असमंजसा ॥ मरणं तेसि संपेहाए, उववाय चवणं णच्चा; परियागं च संपेहाए, तं सुणेह जहा तहा ॥ ३३९ ।। संति पाणा अंधा तमंसि वियाहिया; तामेव सई असई अइ अच्च उच्चावयफासे पडिसंवेदेति, बुद्धेहिं एवं पवेदितं ॥३४०॥ संति पाणा वासगा, रसगा उदए उदएचरा आगासगामिणो पाणा पाणे किलेसंति ॥ ३४१ ॥ पास लोए महन्मयं ॥ ३४२ ॥ बहुदुक्खाहु जंतवो ॥ ३४३ ।। सत्ता कामेसु माणवा, अवलेण वहं गच्छंति सरीरेणं पभंगुरेण ॥ ३४४ ॥ अट्टे से बहुदुक्खे, इति वाले पकुव्वइः एते रोगा वहु णञ्चा, आउरा परितावए ॥ ३४५ ।। णालं पास, अलं तवेएहिं । एयं पास मुणी! महन्मयं, णातिवाएज कंचणं ॥ ३४६॥ आयाणं भो! सुस्सूस ! भो धूयवादं पवेदइस्सामि इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण, अभिसंभूता, अभिसंजाता, अभिणिव्वुडा, अभिसंवुड्डा, अविसंबुद्धा अभिणिकंता अणुपुत्वेगं महामुणी ॥ ३४७ ॥ तं परिकमंतं परिदेवमाणा मा चयाहि इति ते वदंति; "छंदोवणीया अज्झोववन्ना," अक्कंदकारी जणगा रुवंति । अतारिसे मुणी णो ओहंतरए, जगगा जेण विप्पजडा ॥३४८॥ सरणं तत्थ णो समेति कहं नु णाम से तत्थ रमति ? एवं णागं सया समणुवासिज्जासि-त्ति बेमि ॥३४९॥ पढमोइसोसमत्तो॥ आतुरं लोयमायाए चइत्ता पुव्वसंजोगं, हिच्चा उवसमं, वसित्ता बंभचेरंमि, वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा, अहेगे तमचाइ कुसीला, वत्थं पडिग्गहं कंवलं पायपुंछणं विउसिज्जा, अणुपुत्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स, इयाणि मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहि कामेहिं आकेवलिएहि अवइन्नाचेए ॥ ३५०॥ अहेगे धम्ममादाय आयाणप्पभिइसु पणिहिए चरे अप्पलीयमाणे दढे ॥ ३५१ ॥ सव्वं गिद्धिं परिण्णाय एस पणए महामुणी ॥ ३५२ ।। अइअच्च सव्वतो संगं “णमहं अत्थित्ति इति एगोहमंसि" जयमाणे एत्य विरते, अणगारे, सव्वओ मुंडे, रीयंते, जे अचेले परिचुसिए संचिक्खति जोमोयरियाए ॥ ३५३ ॥ से आकुछो चा, हए वा, लुंचिए वा, पलियं पकत्य, अदुवा पकल्य, अनहेहिं सहफासेहि, इति संखाए एगतरे अन्नयरे अभिन्नाय तितिक्खमाणे परिन्दा, जे य हिरी जे य अहिरीमाणा, चिचा सव्वं विसोत्तियं संफासे फासे रामियदसणे ॥ ३५४ ॥ एते भो णगिणा वुत्ता, जे लोगसि अणागमणधम्मिणो, ॥ ३५५ ॥ "आणाए मामगं धम्म” एस उत्तरवादे इह माणवाणं वियाहिते ॥३५६॥ एन्योवरए त सोबमाणे, आयाणिज्ज परिण्णाय परियाएणं विगिंचइ ।। ३५७ ॥ इह मंगमि एगचरिया होति, तत्थियरा इयरेहिं कुलेहि सुद्धसणाए सव्वेसणाए से मेहावी परिणा, मुभि अदुवा दुरिंग अदुवा तत्य मेरवा पाणापाणे किलेसंति ते फासे पुढो गोरो अहियासेन्जामित्ति वेसि ॥ ३५८ ॥ वीओद्देसो समत्तो।।
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy