SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ वि०प० स० १२ उ०३] सुत्तागमे भवंति, एएसिं जीवाणं सुत्तत्तं साहू, जयंती ! जे इमे जीवा धम्मिया धम्माणुया ' जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवागं जागरियत्तं साहू, एए गं जीवा जागरा समाणा वहणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणयाए वदंति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा वहहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एए णं जीवा जागरमाणा धम्मजागरियाए अप्पागं जागरइत्तारो भवंति, एएसिणं जीवाणं जागरियत्तं साहू, से तेणटेणं जयंती ! एवं बुच्चइ अत्येगझ्याणं जीवाणं सुत्तत्तं साहू अत्थेगइयाणं जीवाणं जागरियन साहू ॥ चलियत्तं भंते ! साहू दुव्बलियत्तं साहू ? जयंती! अत्यंगइयाणं जीवाणं वलियत्तं साहू अत्यगइयाणं जीवाणं दुव्बलियत्तं साहू, से केणटेणं भंते ! - एवं वुच्चइ जाव साहू ? जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं दुबलियत्तं साहू , एए णं जीवा एवं जहा सुत्तस्स तहा दुबलियस्स वत्तव्वया भाणियव्वा, वलियस्स जहा जागरस्स तहा भाणियव्वं जाव संजोएत्तारो भवति, एएसि,णं जीवाणं वलियत्तं साहू, से तेणटेणं जयंती ! एवं वुच्चइ तं चेव जाव साहू ॥ दक्खत्तं भंते ! साहू आलसियत्तं साहू ? जयंती ! अत्थेगइयाणं जीवाणं दक्खत्तं साहू अत्थेगइयाणं जीवाणं आलसियत्तं साहू', से केण?णं भंते ! एवं वुच्चइ तं चेव जाव साहू ? जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं आलसियत्तं साहू, एए णं जीवा आलसा समाणा नो वहूणं जहा सुत्ता तहा आलसा भाणियव्वा, जहा जागरा तहा दक्खा भाणियव्वा जाव संजोएत्तारा भवंति, एए णं जीवा दक्खा समाणा वहहिं आयरियवेयावच्चेहिं उवज्झाय थर० तवस्सि० गिलाणवेयावच्चेहिं सेहवेयावचेहिं कुलवेयावच्चेहिं गणवेयावच्चेहिं संघवेयावचेहिं साहम्मियवेयावच्चेहिं अत्ताणं संजोएत्तारो भवंति, एएसि णं जीवाणं दक्खत्तं साहू, से तेणट्टेणं तं चेव जाव साहू ॥ सोइंदियवसट्टे णं भंते ! जीवे कि वधइ ? एवं जहा कोहवसट्टे तहेव जाव अणुपरियट्टइ । एवं चक्खिदियवसट्टेवि, एवं जाव फासिंदियवसट्टेवि जाव अणुपरियट्टइ । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमढं सोचा निसम्म हट्ठा सेसं जहा' देवागंदाए तहेव पव्वइया जाव सव्वदुक्खप्पहीणा । सेवं भंते ! २ त्ति ॥ ४४२ ॥ वारहमे सए वीओ उद्देसो समत्तो॥ रायगिहे जाव एवं वयासी-कइ णं भंते ! पुढवीओ पन्नत्ताओ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तंजहा-पढमा दोच्चा जाव सत्तमा । पढमाणं भंते ! पुढवी. किनामा किगोत्ता पण्णत्ता ? गोयमा! घम्मा नामेणं रयणप्पभा गोत्तेगं, एवं जहा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy