SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ वि० ५० स० ११ उ० १२] सुत्तागमे .६४५ एवं वुच्चइ-अस्थि णं एएसिं पलिओवमसागरोवमाणं खएइ वा अवचएइ वा, तए णं , तस्स सुदंसणस्स सेहिस्स समणस्स भगवओ महावीरस्स अंतियं एयमढे सोचा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहह्मग्गणगवेसणं करेमाणस्स सन्नीपुत्रजाईसरणे समुप्पन्ने एयम8 सम्म अभिसमेइ, तए णं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणीयसद्धसंवेगे आणंदंसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो आ० २ वंदइ नमसइवं० २ त्ता एवं वयासी-एवमेयं भंते ! जाव से जहेयं तुम्भे वदहत्तिकट्ठ उत्तरपुरच्छिमं दिसीभागं अवकमइ सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरं चोद्दस पुत्वाइं अहिज्जइ, बहुपडिपुन्नाई दुवालस वासाइं सामनपरियागं पाउणइ, सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति ॥४३१॥ महब्बलो समत्तो॥ एगारसमे सए एगारसमो उद्देसो समत्तो ।। तेणं कालेणं तेण समएणं आलंभिया नाम नयरी होत्था वन्नओ, संखवणे उज्नाणे वन्नओ, तत्थ णं आलंभियाए नयरीए वहवे इसिभद्दपुत्तपामोक्खा समणोवासगा परिवसंति, अड्डा जाव अपरिभूया अभिगयजीवाजीचा जाव विहरति । तए णं तेसि समणोवासयाणं अन्नया कयाइ एगयओ सहियाणं समुवागयाणं संनि(समु)विट्ठाणं सन्निसन्नाणं अयमेयालवे मिहो कहासमुल्लावे, समुप्पज्जित्था-देवलोगेसु णं अजो! देवाणं केवइयं कालं ठिई पण्णत्ता ? तए णं से इसिभद्दपुत्ते समणोवासए देवढ़िइगहियद्वे ते समणोवासए एवं वयासी-देवलोएसु णं अज्जो ! देवाणं जहण्णेणं दसवाससहस्साई ठिई पण्णत्ता, तेण परं समयाहिया दुसमयाहिया जाव दससमयाहिंया संखेजसमयाहिया असंखेजसमयाहिया उनोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । तए णं ते समणोवासगा इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमद्वं नो सद्दहति नो पत्तियति नो रोयंति एयमद्रं असहहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ॥ ४३२ ॥ तेणं कालेणं तेणं समएणं समणे 'भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासइ । तए णं ते समणोवासगा . इमीसे कहाए लट्ठा समाणा हतुट्ठा एवं जहा तुंगिउद्देसए जाव पजुवासंति । तए ण समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महइ० धम्मकहा जाव 'आणाए आराहए भवइ । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ठा उठाए उठेन्ति उ०.२ त्ता समणं भगवं महावीरं • वंदन्ति नमंसन्ति वं० २ ता एवं वयासी-एवं खल भंते । इसिभद्दपुत्ते समणोवासए
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy