SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ वि०५० स० ११ उ० ८] सुत्तागमे सव्वप्पणयाए आहारमाहारेति नवरं निय(म)मा छद्दिसि सेसं तं चेव-२९ । तेसि णं भंते ! जीवाणं केवइयं कालं ठिई प०? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दस वाससहस्साई ३० । तेसि णं भंते ! जीवाणं कइ समुग्घाया प०? गोयमा ! तओ समुग्घाया प०, तंजहा-वेयणासमुरघाए, कसायसमुग्घाए, मारणंतियसमुग्धाए ३१ । ते णं भंते ! जीवा मारणंतियसमुग्घाएणं कि समोहया मरति असमोहया मरंति ? गोयमा ! समोहयावि मरंति असमोहयावि मरंति ३२ । ते णं भंते ! जीवा अणतरं उव्वहिता कहिं गच्छंति कहिं उववज्जति किं नेरइएसु उववज्जति तिरिक्खजोणिएसु उववजति एवं जहा वनंतीए उबट्टणाए वणस्सइकाइयाणं तहा भाणियव्वं । अह भंते ! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता उप्पलमूलत्ताएं उप्पलकंदत्ताए उप्पलनालताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकन्नियत्ताए उप्पलथिभुगत्ताए उववन्नपुव्वा ? हंता गोयमा! असई अदुवा अणंतखुत्तो। सेवं भंते ! सेवं भंते । त्ति ३३ ॥ ४०८ ॥ एकारसमस्त सयस्स पढमो उप्पलुद्देसओ समत्तो ।। सालए णं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ? गोयमा ! एगजीवे, एवं उप्पलुइसगवत्तव्वया अपरिसेसा भाणियव्या जाव अणंतखुत्तो, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं, उकोसेणं धणुपुहुत्तं, सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति ॥४०९॥११-२॥ पलासे णं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ? एवं उप्पलुद्देसगवत्तव्वया अपरिसेसा भाणियव्वा, नवरं सरीरोगाहणा जह. नेणं अंगुलस्स असंखेजइभागं उक्नोसेणं गाउयपुहु(त)त्ता, देवा एएसु न उववजति । लेसासु ते णं भंते । जीवा कि कण्हलेसा नीललेसा काउलेसा० ? गोयमा! कण्हलेस्से वा नीललेस्से वा काउलेस्से वा छन्वीसं भंगा, सेसं तं चेव । सेवं भंते ! २ त्ति ॥ ४१० ।। ११-३ ॥ कुंभिए णं भंते एगपत्तए कि एगजीवे अणेगजीवे ? एवं जहा पलासुद्देसए तहा भाणियवे, नवरं ठिई जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं वासपुहुत्तं, सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति ॥ ४११ ॥ ११-४ ॥ नालिए णं भंते ! एगपत्तए कि एगजीवे अणेगीवे ? एवं कुंभिउद्देसगवत्तव्दया निरवसेसा भाणियव्वा । सेवं भंते ! सेवं भंते ! ति॥४१२॥११-५ ॥ पउमे णं मत। एगपत्तए किं एगजीवे अणेगजीवे ? एवं उप्पलुद्देसगवत्तव्वया निरवसेसा भाणियव्वा। सेवं भंते ! सेवं भंते ! त्ति ॥ ४१३ ॥ ११-६ ॥ कन्निए.णं भंते। एगपत्तए किं एगजीवे ? एवं चेव निरवसेसं भाणियव्वं । सेवं भंते ! सेवं भंते ! त्ति॥ ४१४ ॥ ११-७ ॥ नलिणे णं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ? एवं चव निरवसेसं जाव अणंतखुत्तो ॥ सेवं भंते ! सेवं भंते ! ति ॥ ४१५ ॥ एयारहमे सप अट्रमो उदेसो समत्तो॥ . . . . . . . ४० सुत्ता.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy