SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ वि० ५० स० ९ ३० ३३] सुत्तागमे वदह-इमं च णं ते जाया ! सरीरगं तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुक्खाययणं विविहवाहिसयसंनिकेयं अट्ठियकट्टट्ठियं छिराम्हारुजालओणद्धसपिणद्धं मट्टियभंडं व दुव्वलं असुइसंकिलिटुं अणिद्ववियसव्वकालसंठप्पयं जराकुणिमजजरघरं व सडणपडणविद्धंसणधम्मं पुद्धि वा पच्छा वा अवस्सं विप्पजहियव्वं भविस्सइ, से केस णं जाणड, अम्मताओ ! के पुच्चि तं चेव जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासीइमाओ य ते जाया । विलकुलवालियाओ सरिसयाओ सरित्तयाओ सरिव्वयाओ सरिसलावन्नस्वजोव्वणगुणोक्वेयाओ सरिसएहितो अ कुलेहितो आणिएल्लियाओ कलाकुसलसव्वकाललालियनुहोचियाओ मद्दवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ मंजुलमियमहरभणियविहसियविप्पेक्खियगइविलासचिट्ठियविसारयाओ अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणप्पग(ब्भु)भव(य)प्प-भाविणीओ मणाणुकूलहियइच्छियाओ अट्ट तुज्झ गुणवल्हहाओ उत्तमाओ निच्चं भावाणु(रत्त)त्तरसव्वंगसुंदरीओ भारियाओ, तं भुंजाहि ताव जाव जाया! एयाहिं सद्धि विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउहल्ले अम्हेहिं कालगएहिं जाव पव्वइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्म ! ताओ! जन्नं तुझे मम एवं वयह इमाओ य ते जाया ! विउलकुल जाव पव्वइहिसि, एवं खलु अम्म ! ताओ ! माणुस्सया कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कांसवा सोणियासवा उच्चारपासवणखे. लसिंघाणगवंतपित्तपूयतुक्कसोणियसमुद्भवा अमणुन्नदुरूवमुत्तपूइयपुरीसपुन्ना मयगंधुस्सासअसुभनिस्सासउव्वेयणगा बीभच्छा अप्पकालिया लहूसगा कलमलाहिया सदुक्खवहुजणसाहारणा परिकिलेस किच्छदुक्खसज्झा, अवुहजणणिसेविया सया साहुगरहणिज्जा अणंतसंसारवद्धणा कडयफलविवागा चु(ड)डलिव्व अमुच्चमाणदुक्खाणुवाधणो सिद्धिगमणविग्धा, से केस णं जाणइ अम्मताओ । के पुट्विं गमणयाए के । पच्छा, गमणयाए, तं इच्छामि णं अम्मताओ ! जाव पव्वइत्तए । तए णं तं जमालिं खात्तयकुमारं अम्मापियरो एवं वयासी-इमे य ते जाया । अज्जयपज्जयपिउपजयागए वहु हिरन्ने य सुवन्ने य कसे य दूसे ये विउलधणकणग जाव-संतसारंसावएजे अलााह जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएर तं अणुहोहि ताव जाया ! विउले माणुस्सए इसिक्कारसमुदए, तओ पच्छा अणुभूयकल्लाणे वडियकुलवंसतंतु जाव पव्वइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्मताओ! जन्नं तुज्झे ममं एवं वदह-इमं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy