SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ वि०५० स० ९ उ० ३३] सुत्तागमे ५९५ उसभदत्तस्स माहणस्स एयमÉ विणएणं पडिसुणेइ, तए णं से उसभदत्ते माहणे कोडंवियपुरिसे सद्दावेइ कोडंबियपुरिसे सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया । लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिहियसिंगेहिं जंवूणयामयकलावजुत्तपरिविसिटेहिं रययामयघंटसुत्तरजुयपवरकंचणनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणि (मय)रयणघंटियाजालपरिगयं सुजायजुग्गजोत्तरजुयजुगपसत्यसुविरइयनिम्मिय पवरलक्खणोववेयं धम्मियं जाणप्पवरं जुत्तामेव उवहवेह २ ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडंबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल जाव एवं सामी ! तहत्ति आणाए विणएणं वयणं जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त जाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चप्पिणंति, तए णं से उसभदत्ते माहणे व्हाए जाव अप्पमहग्याभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमइ साओ गिहाओ पडिनिक्खमित्ता जेणेव वाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता धम्मियं जाणप्पवरं दुरुढे । तए णं सा देवाणंदा माही अंतो अंतेउरंसि व्हाया किच वरपायपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डा(इ)यएगावलीकंठसुत्तउरत्थगेवेजसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी चीणंसुयवस्थपवरपरिहिया दुगुलसुकुमालउत्तरिजा सव्वोउयसुरभिकुसुमव(ध)रियसिरया वरचंदणवंदिया वरा(भूसण)भरणभूसियंगी कालागु(ग)रुधूवधूविया सिरिसमाणवेसा जाव अप्पमहग्घाभरणालंकियसरीरा वहहिं खुजाहिं चिलाइयाहि वामणियाहिं वडहियाहि बब्बरियाहिं पओसियाहिं ईसिगणियाहिं जोण्हियाहिं चारु(वास)गणियाहि पल्हवियाहि ल्हासियाहिं लउसियाहिं आरवीहिं दमिलाहिं सिंघलीहिं पुलिंदीहिं पुक्खली(पक्कणी)हि वहलीहिं मुरुंडीहिं सवरीहिं पारसीहि नाणादेसीहिं विदेसपरिपिडियाहिं गयाचतियपत्थियवियाणियाहि सदेसनेवत्थगहियवेसाहिं कुसलाहिं विणीयाहि य चाडयाचकवालवरिसधरथेरकंचइज्जमहत्तरगविंदपरिक्खित्ता अंतेउराओ निग्गच्छइ अतउराओ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तणव उवागच्छइ तेणेव उवागच्छित्ता जाव धम्मियं जाणप्पवरं दुरूढा ॥ तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरुढे समाणे णियगपरियालसंपरिबुडे माहणकुंडग्गामं नगरं मझमज्झेणं निग्गच्छइ निग्गच्छइत्ता जेणेव बहुसालए उजाणे तेणेव उवागच्छइ तेणेव उवागच्छइत्ता छत्ताइए तित्थयराइसए पासइ छ०२त्ता धम्मियं जाणप्पवरं ठवेइ २त्ता धम्मियाओ जाणप्पवराओ पचोरहइध० २त्ता समणं भगवंमहावीरं पंचविहेणं अभिगमेणं अभि(समा)गच्छइ, तंजहा-सचित्ताणं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy