SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [आयारेपरितप्पमाणे कालाकालसमुट्ठाइ, संजोगठ्ठी, अठ्ठालोभी, आलुपे, सहसाकारे, विणिविठ्ठचित्ते एत्थ, सत्थे पुणो पुणो ॥ ८० ॥ से आयवले, से णाइवले, से सयणवले, से मित्तबले, से पिचवले, से देववले, से रायवले, से चोरवले, से अतिहिवले, से किविणवले, से समणवले, इच्चेतेहि विरूवरूवेहि कज्जेहि दंडसमायाणं संपेहाए भया कजति । पावमुक्खुत्ति मण्णमाणे अदुवा आसंसाए ॥ ८१॥ तं परिण्णाय मेहावी, णेव सयं एएहि कजेहिं दंड समारंभिजा, णेवणं एएहि कजेहि दंडं समारंभाविजा, एएहि कोहि दंडं समारंभंतेवि अण्णे णो समणुजाणिजा ॥ ८२ ॥ एस मग्गे आयरिएहि पवेदिए, जहेत्य कुसले णोवलिप्पिजासि-त्ति बेमि ॥ ८३ ॥ वीओद्देसो समत्तो॥ ___ से असइं उच्चागोए, असई णीयागोए । णो हीणे, णो अइरित्ते, णोऽपीहए, इय संखाय को गोयावादी, को माणावादी, कंसि वा एगे गिज्झा ॥ ८४ ॥ तम्हा पंडिए णो हरिसे, णो कुप्पे, भूएहि जाण पडिलेह सातं, समिते एयाणुपस्सी, तंजहाअंधत्तं, वहिरत्तं, मूयत्तं, काणत्तं, कुंटतं, खुजत्तं, वडभत्तं, सामत्तं, सवलत्तं, सहपमाएणं, अणेगरूवाओ जोणीओ, संधायति, विरुवरूवे फासे परिसंवेदेइ ॥ ८५ ॥ से अवुज्यमाणे हतोवहते जाइमरणमणुपरियट्टमाणे ॥ ८६ ॥ जीवियं पुढो पियं -इहमेगेसि माणवाणं खित्तवत्थुममायमाणाणं ॥ ८७॥ आरत्तं विरत्तं मणिकुंडलं, सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता ॥ ८८ ॥ “ण इत्थ तवो वा, दमो वा, णियमो वा, दिस्सति,” संपुण्णं वाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेति ॥ ८९ ॥ इणमेव णावकंखंति, जे जणा धुवचारिणो; जातीमरणं परिन्नाय, चरे संक्रमणे दढे ॥ ९० ॥ णत्थि कालस्स णागमो ॥ ९१ ॥ सव्वे पाणा पियाउया, सुहसाया, दुक्खपडिकूला, अप्पियवहा, पियजीविणो, जीविउकामा, ॥ ९२॥ सव्वेसिं जीवियं पियं ॥ ९३ ॥ तं परिगिज्झ दुपयं चउप्पयं अभिमुंजिया णं, संसिचियाणं, तिविधेण जावि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा से तत्थ गहिए चिठ्ठइ, भोयणाए ॥ ९४ ॥ तओ से एगया विविहं परिसिठं संभूयं महोवगरणं भवति । तंपि से एगया दायाया वा विभयंति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झइ ॥९५॥ इय से परस्सठ्ठाए कूराई कम्माई वाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुवेति ॥ ९६ ॥ मुणिणा हु एयं पवेइयं ॥ ९७ ॥ अगोहंतरा एते, णय ओहं तरित्तए, अतीरंगमा एते, णयतीरं गमित्तए । अपारंगमा एते णय पारं गमित्तए ॥ ९८ ॥ आयाणिजं च आयाय, तंमि ठाणे ण चिठुइ । वितहं पप्पऽखेयन्ने
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy