________________
५२४
सुत्तागमे
[ भगवड़े
ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना ॥ २९९ ॥ णायमेयं अरया सुयमेयं अरहया विन्नायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते । संगामेमाणे के जइत्था के पराजइत्था ?, गोयमा । वज्जी विदेहपुत्ते चमरे अमुरिंदे असुरकुमारराया जइत्था नव मलई नव लेच्छई पराजइत्था, तए णं से कूणिए राया रहमुसलं संगामं उचट्ठियं सेसं जहा महासिलाकंटए नवरं भूयाणंदे हत्थिराया जाव रहमुसलं संगामं ओयाए, पुरओ य से सक्ने देविंदे देवराया, एवं तहेव जाव चिह्नंति, मग्गओ य से चमरे असुरिंदे असुरकुमारराया एवं महं आयसं किढिणपडित्वगं विउन्चित्ताणं चिgs, एवं खलु तओ इंदा संगामं संगामेंति, तंजहा- देविंदे य मणुइदे य अनुरिंदे य, एगहत्यिणाविणं पभू कूणिए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहित्था | से केद्वे भंते । एवं वुचइ रहमुसले संगामे ?, गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए असारहिए अणारोहए समुसळे महया जगक्त्रयं जणवहं जणप्पमद्दं जणसंवट्टकप्पं रुहिरकद्दमं करेमाणे सव्वओ समंता परिधावित्या से तेणट्टेणं जाव रहमुसले संगामे । रहमुसले णं भंते ! संगामे वट्टमाणे कइ जणसयसाहस्सीओ वहियाओ !, गोयमा ! छन्नउई जणसय साहस्सीओ वहियाओ । ते णं भंते | मणुया निस्सीला जाव उववन्ना ?, गोयमा ! तत्थ णं दस साहस्सीओ एगाए मच्छीए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पच्चायाए, अवसेसा ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना ॥ ३०० ॥ कम्हा णं भंते ! सक्ने देविंदे देवराया चमरे असुरिंदे असुरकुमारराया कूणियस्स रन्नो साहेज्जं दलइत्था ?, गोयमा ! सक्ने देविंदे देवराया पुव्वसंगइए चमरे असुरिंदे असुरकुमारराया परियायसंगइए, एवं खलु गोयमा ! सक्के देविदे देवराया चमरे य असुरिंदे असुरकु मारराया कूणियस्स रन्नो साहिजं दलइत्था ॥ ३०१ ॥ बहुजणे णं भंते । अन्नमन्नस्स एवमाइक्खर जाव परूवेइ एवं खलु वहवे मणुस्सा अन्नयरेसु उच्चावएसु संगामे अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं ?, गोयमा ! जण्णं से बहुजगो अन्नमन्नस्स एवं आइक्खइ जाव उववत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परुवेमि एवं खलु गोयमा । तेणं कालेणं तेणं समएणं वेसाली नामं नगरी होत्था, वण्णओ, तत्थ णं वेसालीए णगरीए वरुणे नाम णागनत्तुए परिवसइ अड्ढे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे छटुंछद्वेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे ' विहरइ, तए णं से वरुणे णागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं वलाभि