SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ वि०५० स० ६ उ०५] सुत्तागमे . ४९९ समहे । अत्थि णं भंते ! तमुक्काए ओराला वलाहया संसेयंति संमुच्छंति वासं वासंति वा?, हंता ! अत्थि, तं भंते ! किं देवो पकरेइ असुरो पकरेइ नागो पकरेइ ?, गोयमा ! देवोवि पकरेइ असुरोचि पकरेइ णागोवि पकरेइ । अस्थि णं भंते ! तमुक्काए वादरे थणियसद्दे वायरे विजए ?, हंता ! अत्थि, तंभंते ! किं देवो पकरेइ ३१, तिन्निवि पकरेन्ति, अत्थि णं भंते ! तमुक्काए वायरे पुढविकाए वादरे अगणिकाए ?, णो तिणढे समढे णण्णत्य विग्गहगइसमावन्नएणं । अत्यि णं भंते । तमुक्काए चंदिमसूरियगहगणणक्खत्ततारारुवा ?, णो तिर्णद्वे समढे, पलियस्सतो पुण अस्थि । अत्थि णं भंते ! तमुक्काए चंदाभाइ वा सूराभाइ वा ?, णो तिणढे समढे, काइसणिया पुण सा । तमुकाए णं भंते । केरिसए वन्नेणं पण्णत्ते ?, गोयमा ! काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नेणं पण्णत्ते, देवेवि णं अत्थेगइए जेणं तप्पढमयाए पासित्ता णं खुभाएजा अहे णं अभिसमागच्छेज्जा तओ पच्छा सीहं २ तुरियं २ खिप्पामेव वीईवएज्जा ॥ तमुक्कायस्स णं भंते ! कइ नामधेना पण्णत्ता ?, गोयमा! तेरस नामधेजा पण्णत्ता, तंजहातमेइ वा तमुक्काएइ वा अंधकारेइ वा महंधकारेइ वा लोगंधकारेइ वा लोगतमिस्सेइ वा देवंधकारेइ वा देवतमिस्सेइ वा देवारनेइ वा देववूहेइ वा देवफलिहेइ वा देवपडिक्खोभेइ वा अरुणोदएइ वा समुद्दे ॥ तमुक्काए णं भंते ! किं पुढविपरिणामे आउपरिणामे जीवपरिणामे पोग्गलपरिणामे ?, गोयमा ! नो पुढविपरिणामे आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि । तमुक्काए णं भंते ! सव्वे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गोयमा ! असई अदुवा अणंतखुत्तो णो चेव णं बादरपुडविकाइयत्ताए वादरअगणिकाइयत्ताए वा ॥ २४० ॥ कइ णं भंते ! कण्हराईओ पण्णत्ताओ?, गोयमा अट्ठ कण्हराईओ पण्णत्ताओ। कहि णं भंते ! एयाओ अट्ठ कण्हराईओ पण्णत्ताओ, गोयमा ! उप्पि सणकुमारमाहिंदाणं कप्पाणं हिहिं वंभलोए कप्पे रिठे विमाणे पत्थडे, एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ कण्हराईओ पण्णत्ताओ, तंजहापुरच्छिमेणं दो पञ्चत्थिमेणं दो दाहिणेणं दो उत्तरेणं दो, पुरच्छिमभंतरा कण्हराई दाहिणं वाहिरं कण्हराइं पुट्ठा दाहिणमंतरा कण्हराई पचत्थिमवाहिरं कण्हराइं पुट्ठा पञ्चत्यिमभंतरा कण्हराई उत्तरवाहिरं कण्हराइं पुट्ठा उत्तरमभंतरा कण्हराई पुरच्छिमवाहिरं कण्हराइं पुट्ठा, दो पुरच्छिमपञ्चत्थिमाओ वाहिराओ कण्हराईओ छलंसाओ दो उत्तरदाहिणवाहिराओ कण्हराईओ तंसाओ दो पुरच्छिमपञ्चत्थिमाओ अभितराओ कण्हराईओ चउरंसाओ दो उत्तरदाहिणाओ अभितराओ कण्हरा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy